SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आगम (११) “विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:) श्रुतस्कंध: [१], ----------------------- अध्ययनं [२] ------------------------ मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति: % % प्रत % सूत्रांक पासति सन्नद्धबद्धवम्मियगुडिए आविद्धगुडिओसारियपक्खरे उत्तरकंचुइयओचूलमुहचंडाधरचामरथासकपरिमंडियकडिए आरूआसारोहे गहियाउहप्पहरणे अन्ने य तस्थ बहवे पुरिसे पासइ सपणबद्भव|म्मियकवए उप्पीलियसरासणपट्टीए पिणिद्धगेवेज्जे विमलवरबद्धचिंधपढे गहियाउहप्पहरणे, तेसिं च णं पुरिसाणं मझगयं पुरिस पासति अवउडगवंधणं उकित्तकन्ननासं नेहतुप्पियगत्तं यज्झकक्खडियजुयनियत्थं १'सन्नद्धबद्धवम्मियगुडिए'त्ति एतदेव व्याख्याति–'आविद्धगुडे ओसारियपक्खरे ति आविद्धा-परिहिता गुडा येषां ते तथा, गुडा च यद्यपि हस्तिनां तनुत्राणं रूढा तथाऽपि देशविशेषापेक्षयाऽश्वानामपि संभवतीति, अवसारिता--अवलम्बिताः पक्खरा:तनुत्राणविशेषा येषां ते तथा तान, 'उत्तरकंचुइयओचूलमुहचंडाधरचामरथासगपरिमंडियकडिय'त्ति उत्तरकधुक:-तनुत्रागविशेष एव येषामस्ति ते तथा, तथाऽवचूलकैर्मुखं चण्डाधर-रौद्राधरौष्ठं येषां ते तथा, तथा चामरैः यासकैश्व-दर्पणैः परिमण्डिता कटी येषां ते तथा, ततः कर्मधारयोऽतस्तान्, 'उप्पीलियसरासणपट्टीए'त्ति उत्पीडिता-कृतप्रत्यचारोपणा शरासनपट्टिका-धनुर्यष्टिबाहुपट्टिका वा यैस्ते तथा तान् , 'पिणिद्धगेविज चि पिनद्ध-परिहितं अवेयकं वैस्ते तथा तान् , 'विमलवरबद्धचिंधपट्टे विमलो बरो बद्धश्चिह्नपट्टोत्रादिमयो यैस्ते तथा तान्, 'अवजडगबंधणं'ति अवकोटकेन-कृकाटिकाया अधोनयनेन बन्धनं यस्य स तथा| तम् , 'उक्खित्तकन्ननासंति उत्पाटितकर्णनासिक 'नहतुप्पियगति स्नेहने हितशरीरं 'बज्झकक्खडियजुयणियच्छति बध्यश्चासौ| करयो:-हस्तयोः कट्यां-कटीदेशे युग-युग्मं निवसित इव ।नेवसितश्चेति समासोऽतस्तम्, अथवा वभ्यस्य यत्करकटिकायुगं-निन्द्यचीवरिकाद्वयं तन्निवसितो यः स तथा । % 4 दीप अनुक्रम [१२] SIS ~ 32~
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy