SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम (११) “विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:) श्रुतस्कंध: [१], ----------------------- अध्ययनं [१] ------------------------ मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति: विपाके श्रुत०१ प्रत सूत्राक ॥४२॥ %*र दीप वा गिण्हित्तए वा किमंग पुण दंसणं वा परिभोग वा १, तं सेयं खलु मम एयं गन्भ बहूहि गम्भसाडणाहि य १मृगापुपाडणाहि य गालणाहि य मारणाहि य साडित्तए वा ४, एवं संपेहेइ संपेहित्ता बहूणि खाराणि य कडु- त्रीयाध्य. याणि य तूवराणि य गन्भसाडणाणि य खायमाणी य पीयमाणी य इति तं गम्भं साडित्तए वा ४ नो मृगापुत्रचेव णं से गन्भे सडइ वा ४। तते णं सा मियादेवी जाहे नो संचाएति तं गन्भं साडेत्तए वा ४ ताहे| | पूर्वभवः संता तंता परितंता अकामिया असवसा तं गन्भं दुहंदुहेणं परिवहद, तस्स णं दारगस्स गम्भगयस्स चेव। अट्ट नालीओ अम्भितरप्पवहाओ अट्ठ नालीओ बाहिरपवहाओ अट्ठ पूयप्पवहाओ अट्ट सोणियप्पवहाओ दुवे दुवे कपणंतरेसु दुवे दुवे अच्छित्तरेसु दुवे दुचे नक्कतरेसु दुवे दुचे धमणिअंतरेसु अभिक्खणं अभिक्खणं पूयं च सोणियं च परिसवमाणीओ२ चेच चिट्ठति, तस्स णं दारगस्स गन्भगयस्स चेव अग्गिए नामं वाही १ किमंग पुण'त्ति किं पुनः 'अंग' इत्यामन्त्रणे 'गब्भसाडणाहि यत्ति शातना:-गर्भस्य खण्डशो भवनेन पतनहेतवः 'पाडणाहि य'त्ति पातनाः यैरुपावैरखण्ड एवं गर्भः पतति 'गालणाहि यत्ति वैर्गों द्रवीभूय क्षरति 'भारणाहि यत्ति मरणहेतवः । २'अकामिय'ति निरभिलाषा: 'असयंवसति अवयंवशा 'अट नालीओ'त्ति अष्टौ नाड्य:-शिरा: 'अम्भितरपवहाउति शरीरस्वाभ्यन्तर एव रुधिरादि सवन्ति यास्तास्तथोच्यन्ते, 'बाहिरप्पवहाउत्ति शरीरादहिः पूषावि क्षरन्ति यास्तास्तथोकाः, एता एव षोडश || विभज्यन्ते 'अडे'त्यावि, कथमित्याह-'दुवे दुवेत्ति द्वे पूयप्रवाहे वे च शोणितप्रवाहे, ते च केल्याह-कन्नंतरेसु' श्रोत्ररन्ध्रयोः, एवमेताश्चतस्रः, एवमन्या अपि व्याण्येयाः, नवरं धमन्य:-कोष्टकट्टान्तराणि 'अग्गियए'ति अनिको भस्मकाभिधानो वायुविकारः अनुक्रम %% % ~23~
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy