________________
आगम
(११)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम [&]
“विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्ति:)
श्रुतस्कंध : [१],
अध्ययनं [१]
मूलं [४]
मुनि दीपरत्नसागरेण संकलित... .. आगमसूत्र [११], अंग सूत्र [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
॥ ३८ ॥
विपाके पुत्तं दारयं पासित्ता अयमेयारूवे अज्झत्थिए समुप्पज्जित्था - अहो णं इमे दारए पुरापोराणाणं दुचिण्णाणं श्रुत० १ २ दुप्पडिकंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पचणुग्भवमाणे विहरति, ण मे दिट्ठा णरगा वा णेरड्या वा पचक्खं खलु अयं पुरिसे नरयपडिरूचियं वेयणं वेयतित्तिकहु मियं देविं आपुच्छति २ ता मियाए देवीए गिहाओ पडिनिक्खमति गिहा २त्सा मियग्गामं नगरं मज्झमज्झेणं निग्गच्छति नि २ सा जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ सा समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ त्ता वंदति नम॑सति २ ता एवं बयासी एवं खलु अहं तुम्भेहिं अन्भणुष्णाए समाणे मियग्गामं नगरं मज्झमज्झेण अणुप्पविसामि जेणेव मियाए देवीए गेहे तेणेव उवागते, तते णं सा मियादेवी ममं एजमाणं पासइ २ त्ता हड्डा तं चैव सव्वं जाव पूर्व च सोणियं च आहारेति, तते गं मम हमे अज्झत्थिए समुप्पज्जित्था - अहो णं इमे दारए पुरा जाव विहरह (सू० ४ ) से णं भंते! पुरिसे
१ 'अज्झथिए' इत्यत्र 'चितिए कप्पिए पत्थिए मणोगए संकष्पे इति दृश्यम् एतान्यप्येकार्थानि । २ ' पुरापोराणाणं दुच्चिनाणं' इहाक्षरघटना 'पुराणानां' जरठानां कक्खडी भूतानामित्यर्थः 'पुरा' पूर्वकाले 'दुचीर्णानां' प्राणातिपातादिदुश्चरितहेतुकानां 'दुष्पडिकंताणं'ति दुःशब्दोऽभावार्थस्तेन प्रायश्चित्तप्रतिपत्त्यादिना अप्रतिक्रान्तानां अनिवर्त्तितविपाकानामित्यर्थः, 'असुभाणं'ति असु खहेतूनां 'पावाणं'ति पापानां दुष्टखभावानां 'कम्माण' वि ज्ञानावरणादीनाम् ।
Education International
For Palsta Use On
~15~
१ मृगापु
त्रीयाध्य.
मृगापुत्रा
वलोकनं
सू० ४
॥ ३८ ॥