SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आगम (११) प्रत सूत्रांक [33] दीप अनुक्रम [३५-३७] “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्ति:) श्रुतस्कंधः [२], अध्ययनं [१] मूलं [३३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्तिः विपाके अंतिए मुंडे जाव पत्रवइस्सति, से णं तस्थ बहई वासाई सामण्णं पाणिहिद आलोहयपडिते समाहि० श्रुत० २७ कालगते सणकुमारे कप्पे देवताए उबवन्ने, से णं ताओ देवलोयाओ ततो माणुस्सं पव्वज्जा वंभलोए माणुस्सं ततो महासुक्के ततो माणुस्सं आणते देवे ततो माणुस्सं ततो आरणे देवे ततो माणुस्सं सञ्चट्टसिद्धे, से णं ततो अनंतरं उष्वहित्ता महाविदेहे वासे जाव अड्डाई जहा दडपन्ने सिज्झिहिति, एवं खलु जंबू ! समणेणं जाव संपत्तेणं सुविवागाणं पढमस्स अज्झयणस्स अयमट्ठे पन्नत्ते ( सू० ३३) ॥ इति पढमं अज्झयणं सम्मत्तं ॥ १ ॥ ॥ ९४ ॥ ferrea णं उक्खेबो--एवं खलु जंबू । तेणं कालेणं तेणं समएणं उसभपुरे णगरे थूभकरंडउज्जाणे धन्नो जक्खो घणावहो राया सरस्सई देवी सुमिणदंसणं कहणं जम्मणं वालत्तणं कलाओ य जुब्बणे पाणिग्गणं दाओ पासाद० भोगा य जहा सुबाहुयस्स नवरं भद्दनंदी कुमारे सिरिदेवीपामोक्खाणं पंचसया सामीसमोसरणं सावगधम्मं पुब्बभवपुच्छा महाविदेहे वासे पुंडरीकिणी नगरी विजयते कुमारे जुगवाह तिस्थयरे पडिलाभिए माणुस्साए निबद्धे इहं उप्पन्ने सेसं जहा सुबाहुयस्स जाव महाविदेहे वासे सिज्झिहिति बुज्झिहिति मुविहिति परिनिव्याहिति सव्वदुक्खाणमंतं करेहिति ॥ वितियं अज्झयणं सम्मत्तं ॥ २ ॥ तचस्स १ 'महाविदेहे' इह यावत्करणात् 'वासे जाई इमाई कुलाई भवंति - अढाई दित्ताई अपरिभूयाई' इत्यादि दृश्यमिति ॥ द्वितीयश्रुतस्कन्धप्रथमाध्ययनस्य विवरण सुबाहोः राजर्षेः ॥ १ ॥ ucation अत्र प्रथमं अध्ययनं परिसमाप्तं अथ द्वितियम् अध्ययनं "भद्रनन्दी" आरब्धः एवं परिसमाप्तः For Penal Use Only ~ 127 ~ २ भद्रन न्द्याद्यध्य. सू० ३४ ॥ ९४ ॥
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy