SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आगम (११) प्रत सूत्रांक [33] दीप अनुक्रम [३५-३७] विपाके श्रुत० ॥ ९२ ॥ “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्तिः) श्रुतस्कंधः [२], अध्ययनं [१] मूलं [३३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ११ ], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्तिः असणपाणेणं ४ पंडिला भेस्सामीति तुट्ठे, तते णं तस्स सुमुहस्स गाहावइस्स तेणं दृष्वसुद्वेणं [दायगसुद्वेणं [पडिगाहगसुद्धेणं] तिविहेणं तिकरणसुद्धेणं सुदत्ते अणगारे पडिलाभिए समाणे संसारे परिन्तीकते मणुस्सा उते निबद्धे गेहंसि य से इमाई पंच दिव्वाई पाउन्भूयाई तं वसुहारा बुट्ठा दसद्धवन्ने कुसुमे निवातिते चेलक्खेवे कए आहयाओ देवदुदुहीओ अंतरावि य णं आकासे अहो दानमहो दानं पुढे यहत्थिणाउरे सिंघाडग | जाव पहेसु बहुजणो अन्नमन्नस्स एवं आइक्खति ४-घेणे णं देवाणुप्पिए। सुमुहे गाहावई ५ [ सुकयपुन्ने १ 'पडिलाभिस्सामीति तुट्टे' इदं द्रष्टव्यं 'पडिला मेमाणेवि तुट्ठे पडिला मिवि तुट्ठे 'ति । 'तस्स सुहम्म (मुह ) स्स'त्ति विभतिपरिणामात् 'तेन सुहुमे (मुद्दे) ने 'ति द्रष्टव्यं तेनेति अशनादिदानेन, 'दच्य सुद्धेणं' वि द्रव्यतः शुद्धेन प्राशुकादिनेत्यर्थः इहान्यदपि 'गाहगसुद्वेणं दायगसुद्वेणं'ति दृश्यं तत्र ग्राहकशुद्धं यत्र ग्रहीता चारित्रगुणयुक्तः दावकशुद्धं तु यत्र दाता औदार्यादिगुणान्वितः अत एवाह-- 'तिविहेणं'ति उक्तलक्षणप्रकारत्रययुक्तेनेति 'तिकरणसुद्धेणं'ति मनोवाक्काय लक्षणकरणत्रयस्य दायकसम्बन्धिनो विशुद्धयेत्यर्थः, 'एवं आइक्खइति सामान्येनाचष्टे, इह चान्यदपि पदत्रयं द्रष्टव्यम् 'एवं भासइ'त्ति विशेषत आचष्टे 'एवं पन्नवेति एवं परूबेति' एतच पूर्वोकरूपपदद्वयस्यैव क्रमेण व्याख्यापनार्थ पदद्वयमवगन्तव्यम्, अथवा आख्यातीति तथैव भाषते तु व्यक्तवचनैः प्रज्ञापयतीति युक्तिनिर्बोधयति प्ररूपयति तु भेदतः कथयतीति । २ 'धन्ने णं देवाणुपिया ! सुहुमे (मुद्दे) गाहावई' इत्यत्र यावत्करणादिदं दृश्यं "पुने णं देवाणुपिया ! सुमुहे गाहावई एवं कयत्थे णं कयलक्खणे णं सुद्धे णं सुहुमरस (मुहस्स) गाहावइस्स जम्मजीबियफले जस्स णं इमा एयारूबा उराला माणुस्सद्धी उद्धा पत्ता अभिसमन्नागय'त्ति 'तं घन्ने णं देवाणुप्पिया! सुहुने गाहावई एवं कयत्थे णं' इत्यादि पूर्वप्रदर्शि तमेवेह पदपञ्चकं निगमनतयाऽवसेयम् । Education Internation For Parts Only ~ 123~ ११ सुबाहुध्ययनं सू० ३३ ॥ ९२ ॥ waryru
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy