SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ आगम “विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्तिः ) (११) श्रतस्कंध: [१], .....................-- अध्य यनं [१] ------ -- -- मूल [३१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अथ बृहस्पतिदत्ताख्यं नवममध्ययनम् । Recom प्रत सूत्रांक [३१] ANSAR दीप अनुक्रम अथ नवमे किञ्चिल्लिख्यते जइ णं भंते ! उक्खेवो णवमस्स, एवं खलु जंबू! तेणं कालेणं तेणं समएणं रोहीडए नाम नगरे होत्या, रिद्ध०, पुढवीवडेंसए उज्जाणे धरणो जक्खो वेसमणदत्तो राया सिरी देवी पूसनंदी कुमारे जुवराया, तत्थ 8 णं रोहीडए नगरे दत्ते णामं गाहावती परिवसति अढ० कण्हसिरी भारिया, तस्स णं दत्तस्स धूया कन्न-1 सिरीए अत्तया देवदत्ता नाम दारिया होत्या अहीण जाव उकिट्ठा उफिटसरीरा, तेणं काले० तेणं समर सामी समोसढे जाव परिसा निग्गया, लेणं का० तेणं समएणं जेतु अंतेवासी छटुक्खमण तहेव जाव राय-14 मग्गं ओगाडे हस्थी आसे पुरिसे पासति,तेसिं पुरिसाणं मज्झगयं पासति एर्ग इत्थियं अवउडगवंधणं उक्खित्तकानासं जाच सूले भिजमाणं पासति, इमे अन्भथिए तहेव निग्गए जाच एवं बयासी-एसा णं भंते ! इस्थिया पुब्वभवे का आसी?, एवं खलु गोयमा! तेणं का० तेणं साइहेब जंबुद्दीवे दीये भारहे वासे सुपहाइडे नाम नगरे होत्था रिद्ध०, महसेणे राया, तस्स णं महासेणस्स रखो धारणीपामोक्खाणं देवीसहस्सं ओ रोहे यावि होत्था, तस्स णं महासेणस्स रन्नो पुत्ते धारणीए देवीए अत्तए सीहसेणे नामं कुमारे होत्था अ [३३] अथ नवमं अध्ययनं "देवदत्ता" आरभ्यते ...अत्र शीर्षकस्थाने अध्ययनस्य नाम्न: विषये कश्चित् स्खलना संभाव्यते- यत् "देवदत्ता" स्थाने 'बृहस्पतिदत्त' इति मुद्रितं ... अब मूल संपादने सूत्र-क्रमांकने एका स्खलना दृश्यते- यत् सू० ३० स्थाने सू० ३१ इति क्रम मुद्रितं, [मूल संपादनमें भूलसे सूत्र का क्रम ३० के बजाय ३१ छप गया है| इसिलिए हमे भी सूत्रक्रम- ३१ लिखना पड़ा है। ~102~
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy