SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आगम (११) “विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:) श्रुतस्कंध: [१], ----------------------- अध्ययनं [८] ----------------------- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२९] दीप अनुक्रम विपाके किया छट्ठीए पुढवीए उववन्नो।तते णं सा समुद्ददत्ता भारिया निंदू यावि होत्था जाया २ दारगा विणिहाय-31८ नन्दिश्रुत०१४मावज्जति जह गंगदत्ताए चिंता आपुच्छणा उवातियं दोहला जाव दारगं पयाता, जाव जम्हा गं अम्हंट वर्धनाध्य. इमे दारए सोरियस्स जक्खस्स उवाइयलद्धे तम्हा णं होउ अम्हं दारए सोरियदत्ते नामेणं, तए णं से सोरि- नन्दिवर्धयदत्ते दारए पंचधाइ जाव उम्मुक्यालभावे विष्णयपरिणयमित्ते जोवण होत्था, तते णं से समुदत्ते 8 नमागुत्तअन्नया कयाई कालधम्मुणा संजुत्ते, तते णं से सोरियदत्ते बहहिं मित्तणाइ० रोयमाणे समुद्ददत्तस्स णीह- रभवा: - रणं करति लोइयमयाई किचाई करेंति, अन्नया कयाई सयमेव मच्छंधमहत्तरगत्तं उवसंपत्तिाणं विहरति, | सू० २९ तए णं से सोरियए दारए मच्छंधे जाते अहम्मिए जाव दुप्पड़ियाणंदे, तते णं तस्स सोरियमच्छंधस्स ब-18 है हवे पुरिसा दिनभति. कल्लाकलं एगट्ठियाहिं जउणामहानदी ओगाहिंति यहूहिं दहगालणाहि य दहम चिंत'त्ति मनोरथोत्पत्सिर्वाच्या, 'धण्णाओ णं ताभो अम्मयाओ कयत्थाओं' इत्याविरूपा यथा गङ्गादत्तायाः सप्तमाध्यय-12 नोकायाः, 'आपुच्छण'त्ति भर्नुरापुच्छा 'तं इच्छामि णं तुम्भेहिं अब्भणुन्नाया' इत्यादिका, 'ओवाइय'ति उपयापितं वाच्यं, दोहदादोऽपि गणदत्ताया इव वाच्य इति । 'एगडियाहिति नौभिः 'दहगलणेहि येत्यादि एगहियं भरतीत्येतदन्तं रूदिगम्यं, तथाऽपि किचिलिख्यते-हदगलनं-हदस्य मध्ये मत्स्याविग्रहणार्थ भ्रमणं जलनिःसारणं वा हदमलनं-इदस्य मध्ये पौनःपुन्येन परिश्रमणं ॥८ ॥ 8 जले वा निःसारिते पकमईनं थोहरादिप्रक्षेपेण इदजलस्य विक्रियाकरणं इदमथनं-जबजलस्प तरुशाखामिविलोडनं इदवहनं-खत एवं इदाजलनिर्गमः इदप्रवहणं-जदजलप प्रकृष्टं वहन प्रपञ्चपुलादयो मत्स्यबन्धनविशेषाः गलानि-पदिशानि +SANKA [३२] ~994
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy