________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१], ------------------- अध्ययन [३] ------------------ मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
[११]
देन सह कर्मधारयोऽतस्तैः सरभसैः-सहः खरचापक:-निष्ठरकोदण्डहस्तैर्धानुष्करित्यर्थः ये कराञ्छिता:कराकृष्टाः सुनिशिता:-अतिनिशिताः शरा-बाणास्तेषां यो वर्षचटकरको-वृष्टिविस्तारो मुयंतत्ति-मुच्यमानः स एव घनस्य-मेघस्य चण्डवेगानां धाराणां निपातः तस्य मागों यः स तथा तत्र, 'मंतेत्ति पाठान्तरं, तन्त्र च मत्प्रत्ययान्तवात्, निपातवति सङ्ग्रामेऽतिपतन्तीति प्रक्रमः, तथाऽनेकानि धनूंषि च मण्डलाग्राणि च । |-खगविशेषाः तथा सन्धिता:-क्षेपणायोगीर्णा उच्छलिता-ऊर्दू गताः शक्तयश्च-त्रिशूलरूपाः कणकाचदावाणाः तथा वामकरगृहीतानि खेटकानि च-फलकानि निर्मला निकृष्टाः खनाच-पुजयलधिकोशीकृतकर
वाला तथा पहरन्तत्ति-प्रहारप्रवृत्तानि कुन्तानि च-शस्त्रविशेषाः तोमराश्च-याणविशेषाश्चकाणि च-अराणि गदाश्च-दण्डविशेषाः परशवश्च-कुठाराः मुशलानि च-प्रतीतानि लाङ्गलानि च-हलानि शूलानि च लगुडाच प्रतीताः भिण्डमालानि च-शस्त्रविशेषाः शब्बलाश्च-मल्ला: पहिसाब अनविशेषाः चर्मेष्टाश्च-च|म्मेनपाषाणा: दुघणाश्च-मुद्गरविशेषाः मौष्टिकाश्च-मुष्टिप्रमाणपाषाणाः मुद्गराश्च प्रतीताः वरपरिघाचप्रबलार्गलाः यमस्तराम-गोफणादिपाषाणाः दुहणाश्च-टकराः तोणाश्च-शरधयः कुवेण्यश्व-रूदिगम्याः पीठानि च-आसनानीति द्वन्द्वः एभिः प्रतीताप्रतीतैः प्रहरणविशेषैः कलितो-युक्तो यः स तथा ईलीभिः-करवालविशेषैः प्रहरणच-तदन्यैः मिलिमिलिमिलतत्ति चिकिचिकापमानः 'खिप्पंत'ति क्षिप्यमाणैर्विद्यतःक्षणप्रभायाः उज्वलाया-निर्मलायाः विरचिता-विहिता समा-सदृशी प्रभा-दीसिर्यत्र तत्तथा तदेवंविधं न-1
दीप अनुक्रम [१५]]
Ajanataram.org
~98~