________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१], ------------------------ अध्ययनं [३] ------------------------ मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र- [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
३ अधर्म
द्वारे अदत्तादा| नकारकाः
प्रश्नब्याक २०श्रीअभयदेव० वृत्तिः
प्रत
॥४५॥
[११]
फेणपउरधवलपुलपुलसमुडियट्टहासं मारुयविच्छुभमाणपाणियजलमालुप्पीलहुलियं अविय समंतओ खुभियलुलियखोखुब्भमाणपक्सलियचलियविपुलजलचकवालमहानईवेगतुरियापूरमाणगंभीरविपुलआवत्तचयलभममाणगुष्पमाणुच्छलंतपच्चोणियत्तपाणियपधावियखरफरुसपयंडवाउलियसलिलफुतवीतिकलोलसंकुलं महामगरमच्छकच्छभोहारगाहतिमिसुंसुमारसावयसमाहयसमुद्धायमाणकपूरघोरपउरं कायरजणहिययकपर्ण घोरमारसंतं महन्भयं भयंकर पतिभयं उत्तासणगं अणोरपारं आगासं चेव निरवलंब उप्पाइयपवणधणितनोलियउवरुवरितरंगदरियअतिवेगवेगचक्खुपहमुच्छरंतकच्छइगंभीरविपुलगजियगुंजियनिग्यायगरुयनिवतितसुदीहनीहारिदूरसुचतगंभीरधुगुधुगंतसई पडिपहरुभंतजक्खरक्खसकुहंडपिसायरुसियतजायजवसग्गसहस्ससंकुल पहप्पाइयभूयं विरचितबलिहोमधूवउवचारदिन्नरुधिरचणाकरणपयतजोगपययचरिय परियम्तजुर्गतकालकप्पोवमै दुरंतमहानईनईवईमहाभीमदरिसणिज दुरणुच्चरं विसमप्पवेर्स दुक्खुत्तारं दुरासयं लवणसलिलपुण्णं असियसियसमूसियगेहि हत्थतरकेहिं वाहणेहिं अइवइत्ता समुहमाझे हर्णति गंतूण जणस्स पोते परदब्बहरा नरा निरणुकंपा निरावयक्खा गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमणिगमजणवते य धणसमिद्धे हणंति थिरहिययछिन्नलज्जा बंदिग्गहगोग्गहे य गेण्हंति दारुणमती णिकिया णिय हणति छिंदंति गेहसंधि निक्खित्ताणि य हरंति धणधन्नदव्वजायाणि जणवयकुलाणं णिग्घिणमती परस्स दब्वाहि जे अविरया, तहेव केई अदिजादाणं गवेसमाणा कालाकालेसु संचरता चियकापजलियसरसदरदहक
दीप अनुक्रम [१५]]
॥४५॥
~93~