________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१], ------------------------ अध्ययनं [३] ----------------------- मूलं [१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रश्नण्याकर० श्रीअभयदेव.
प्रत
| ३ अधर्म
द्वारे अदत्तादाननामानि सू०१०
वृत्तिः
॥४३॥
१
)
2534%95%5
१२ तेणिक १३ हरणविपणासो १४ आदियणा १५ लुंपणा धणाण १६ अप्पञ्चओ १७ अवीलो १८ अक्खेवो १९ खेको २० विक्खेवो २१ कूडया २२ कुलमसी य २३ कंखा २४ लालप्पणपत्थणा य २५ आससणाय वसणं २६ इच्छामुच्छा य २७ तण्हागेहि २८ नियडिकम्म २९ अपरच्छंतिविय ३० तस्स एयाणि ए
बमादीणि नामधेज्जाणि होति तीसं अदिनादाणस्स पावकलिकलुसकम्मबहुलस्स अणेगाई (सू०१०) 'तस्से'त्यादि सुगम, 'तय'त्युपदर्शनार्थी, 'चोरिकंति चोरणं चोरिका सैव चौरिक्यं १ परस्मात्सकाशाद्भुतं परहतं २ अदत्तं-अवितीर्ण ३ 'कूरिकर्ड'ति क्रूरं चित्तं कृरो वा परिजनो येषामस्ति ते कुरिणस्तैः कृतंअनुष्ठितं यत्तत्तथा, कचित्तु कुरुटुककृतमिति दृश्यते तत्र कुरुटुका:-काकटुकबीजप्रायाः अयोग्याः सद्गुणानामिति ४ परलाभा-परस्माद्रव्यागमः ५ असंयमः ६ परधने गुजि: ७'लोलिक सि लौल्यं ८ तस्करत्वमिति च ९ अपहारः १०'हत्थलत्तणं'ति परधनहरणकुत्सितो हस्तो यस्यास्ति स हस्तलस्तावो हस्तलत्वं पाठान्तरेण हस्तलघुत्वमिति ११ पापकर्मकरणं १२'तेणिकन्ति स्तेनिका स्तेयं १३ हरणेन-मोषणेन विप्रणाशः परद्रव्यस्य हरणविप्रणाशः १४ 'आइयणति आदानं परधनस्येति गम्यते १५ लोपना-अवच्छेदनं धनानां-व- व्याणां परस्येति गम्यते १६ अप्रत्ययकारणत्वादप्रत्ययः १७ अवपीडनं परेषामित्यवपीडा १८ आक्षेपः परद्रव्यस्येति गम्यते १९क्षेपः परहस्तात् द्रव्यस्य प्रेरणं २० एवं विक्षपोऽपि २१ कूटता-तुलादीनामन्यथात्वं २२ कुलमषी च कुलमालिन्यहेतुरितिकृत्वा २३ काला परद्रव्ये इति गम्यते २४ 'लालप्पणपत्थणा यति लाल
दीप अनुक्रम [१४]
॥४३॥
अदत्तादानस्य त्रिंशत् नामानि
~89.