________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [२] ----------------------- मूलं [७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र- [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
स्थापनाधिचित्ताः उचो-महानात्मात्कर्षणप्रवणश्छन्दा-अभिप्रायो येषां ते उच्चच्छन्दाः अनिग्रहा:-खैराः | अनियता-अनियमवन्तोऽनवस्थिता इत्यर्थः अनिजका चा-अविद्यमानखजनाः अलीकं वदन्तीति प्रकृत, तथा छन्देन-खाभिप्रायेण मुक्तवाचः-प्रयुक्तषचना अथवा छन्देन मुक्तवादिनः-सिद्धवादिनस्ते भवन्ति, के इत्याह-अलीका ये अविरताः । तथा अपरे-उक्तेभ्योऽन्ये नास्तिकवादिनो-लोकायतिकाः वाम-प्रतीपं लोक।
वदन्ति येसतां लोकवस्तूनामसत्त्वस्य प्रतिपादनात्ते वामलोकवादिनो भणन्ति-प्ररूपयन्ति, किं, शून्यमिति, ॐाजगदिति गम्यते, कथं ?, आत्माद्यभावात् , तदेवाह-नास्ति जीवस्तत्प्रसाधकप्रमाणाभावात्, स हि न प्रत्यक्ष
ग्राह्योऽतीन्द्रियत्वेन तस्याभ्युपगतत्वात्, नाप्यनुमानग्राह्यः प्रत्यक्षाप्रवृत्तावनुमानस्याप्रवृत्तः, आगमानां च मा परस्परतो विरुद्धखेनाप्रमाणत्वादिति, असत्वादेवासी न याति-न गच्छति 'इहेति मनुष्यापेक्षया मनुष्यMलोके परे वाऽस्मिन्-तदपेक्षयैव देवादिलोके न च किश्चिदपि स्पृशति-बनाति पुण्यपापं-शुभाशुभं कर्म
नास्ति फलं सुकृतदुष्कृतानां-पुण्यपापकर्मणां जीवासत्वेन तयोरप्यसत्त्वात्, तथा पञ्चमहाभौतिक शरीरं भाषन्ते हे इति निपातो वाक्यालङ्कारे वातयोगयुक्तं-प्राणवायुना सर्वक्रियासु प्रवर्तितमित्यर्थः, तत्र पञ्चमहाभूतिकमिति-महान्ति च तानि लोकव्यापकत्वाद् भूतानि च-सद्भूतवस्तूनि महाभूतानि, तानि पृथिवी कठिनरूपा आपो द्रवलक्षणा: तेज उष्णरूपं वायुश्चलनलक्षणः आकाशं शुषिरलक्षणमिति, एतन्मयमेव शरीरं नापर। शरीरवर्ती तनिष्पादकोऽस्ति जीव इति विवक्षा, तथाहि-भूतान्येव सन्ति, प्रत्यक्षेण तेषामेव प्र
दीप अनुक्रम [११]
म.न्या.६
~644