________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्धः [१], ----------------------- अध्ययनं [१] ---------------------- मूलं [...४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
भर्जन-भ्राष्ट्रपचनं गालनं-छाणनं आमोटनं-ईपञ्जनं शटनं-खत एव विशरणं स्फुटनं-खत एवं द्विधा-14 भावगमनं भञ्जनं-आमद्देनं छेदनं-प्रतीतं तक्षणं-काष्ठादेरिय वास्यादिना विलुश्चनं-लोमाद्यपनयन पत्र
ज्झोडनं-तरुपान्तपल्लवफलादिपातनं अग्निदहनं प्रतीतं, एतान्यादिर्येषां तानि दुःखान्येकेन्द्रियाणां भवमन्तीति गम्यं, तथा एकेन्द्रियाधिकारं निगमयन्नाह-एवम्-उक्तक्रमेण ते एकेन्द्रियाः भवपरम्परासु यद् दुःखं ४ तत्समनुबई-अविच्छिन्नं येषां ते तथा अटन्ति संसारे एव 'बीहणकरें'त्ति भयङ्करः तत्र जीवाः प्राणाति
पातनिरता अनन्तं कालं यावदिति । अथ प्राणातिपातकारिणो नरकादुद्धता मनुष्यगतिगता यादृशा भभवन्ति तथोच्यते-'जेवियेत्यादि येऽपिचेह मर्त्यलोके मानुषत्वमागताः-प्राप्ताः कथञ्चित् कृच्छ्रादित्यर्थों
नरकादुद्धताः अधन्यास्तेऽपिच दृश्यन्ते प्रायश:-प्रायेण विकृतविकलरूपाः, प्रायशोग्रहणेन तीर्थकरादिभिर्व्यभिचारः परिहृतः, विकृतविकलरूपत्वमेव प्रपश्चयन्नाह-कुजाः-वक्रजवाः वटभाश्च-वक्रोपरिकाया वामनाच-कालानौचित्येनातिहखदेहा बधिराः प्रतीताः काणा:-दीपकाणाः फरला इत्यर्थः, कुण्टाश्च-विकृतहस्ताः पङ्गुला-गमनासमर्थजङ्घाः विकलाश्च-अपरिपूर्णगानाः मूकाश्च-वचनासमर्थाः पङ्गुला अविय जलमूर्यत्ति पाठान्तरं तत्र अपिचेति समुच्चये जलमूका:-जलप्रविष्टस्येव 'वुडबुड' इत्येवंरूपो ध्वनिर्येषां मन्मनाश्च-येषां जल्पतां स्खलति वाणी 'अघिल्लगत्ति अन्धाः एक चक्षुर्विनिहतं येषां ते एकचक्षुर्विनिहताः 'सचिल्लय'त्ति सर्वापचक्षुषः पाठान्तरेण 'सपिसल्लय'त्ति तत्र सह पिसल्लयेन-पिशाचेन वर्तन्त इति सपिसल्लयाः व्या
दीप
X-REk2 4
अनुक्रम
Noneinrayog
~52~