________________
आगम
(१०)
प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ----------------------- अध्ययनं [9] ---------------------- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२९]
दीप अनुक्रम [४५]
पाठान्तरेण विशुद्धो-निरतिचारः सचित्ताचित्तमिश्रकेषु द्रव्येषु विरागतां गतः सञ्चयाद्विरतः मुक्त इव मुक्तः लघुका गौरवत्रयत्यागात् निरचकाङ्क:-आकाङ्क्षावर्जितः जीवितमरणयोराशया-वाञ्छया विप्रमुक्तो यः स तथा, निःसन्धि-चारित्रपरिणामव्यवच्छेदाभावेन निःसन्निधानं निणं-निरतिचारं चारित्रं-सं-12 यमो धीरो-बुद्धिमान् अक्षोभो वा कायेन-कायक्रियया न मनोरथमात्रेण स्पृशन् सततं-अनवरतं अध्या-3 त्मना-शुभमनसा ध्यानं यत्तेन युक्तो यः स तथा निभृतः-उपशान्तः एको रागादिसहायाभावात् चरेद्अनुपालयेत् धर्म-चारित्रलक्षणमिति । इमं चेत्यादि रक्खणहयाए' इत्येतदन्तं सुगर्म, नवरं अपरिग्रहरूपं |विरमणं यत्तत्तथा 'पढमति पश्चानां मध्ये प्रथम भावनावस्तु शब्दनिःस्पृहत्वं नाम, तचैवं-श्रोत्रेन्द्रियेण श्रुत्या शब्दान मनोज्ञाः सन्तो ये भद्रकास्ते मनोज्ञभद्रकास्तान 'किंतेत्ति तद्यथा चरमुरजा-महामर्दला: मृदङ्गामर्दला एव पणवा-लघुपटहाः 'दडुरत्ति दुर्दुरटः चर्मावनद्धमुखः कलशः कच्छभी-वाद्यविशेषः वीणा विपश्ची वल्लकी च वीणाविशेषाः बद्धीसक-वाद्यविशेष एवं सुघोषा-घण्टाविशेषः नन्दीद्वादशतूर्यनिर्घोषः तानि चामूनि-"भंभा मउंद मद्दल हुटुक्क तिलिमा य करड कंसाला । काहल वीणा वंसो संखो पणवओ य बारसमो॥१॥ तथा सूसरपरिवादिनी-वीणाविशेष एव वंशो-वेणुः तूणको-वाद्यविशेषः पर्वकोऽप्येवं त
बी-बीणाविशेष एव तला-हस्ततालास्ताला:-कंसिका तलताला वा-हस्ततालाः एतान्येव तूर्याणि-वाद्यानि &ाएषां यो निर्घोषो-दादः तथा गीत-गेयं वादितं च-वाद्यं सामान्यमिति द्वन्द्वः ततः श्रुत्वेति योगात् द्वितीया,
****5*5****555
~320~