________________
आगम
(१०)
उपस
प्रत
सूत्रांक
[3]
दीप
अनुक्रम [७]
“प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्ति:)
अध्ययनं [१]
श्रुतस्कन्ध: [१],
मूलं [३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१०], अंग सूत्र [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
प्रश्नव्याक र० श्रीअभयदेव० वृत्तिः
॥ १२ ॥
| दारुविन्यासो वा वेदिः - वितर्दिका खातिका परिखा आरामो-वाटिका विहारो बौद्धायाश्रयः स्तूपः चितिविशेषः प्राकारः-शाल: बारं प्रतीतं गोपुरं प्रतोली कपाट इत्यन्ये अहालकः - प्राकारो परिवर्त्त्याश्रयविशेषः | चरिका नगरप्राकारयोरन्तरेऽष्टहस्तप्रमाणो मार्गः सेतुः मार्गविशेषः पालिर्वा सङ्कमो विषमोत्तरणमार्गः ७. प्रासादो- नरेन्द्राश्रयः विकल्पाः तद्भेदा भवनानि चतुःशालादीनि गृहाणि- सामान्यानि शरणानि तृण* मयानि लयनानि पर्वतनिकुट्टितगृहाणि आपणा - हद्दाः चैत्यानि - प्रतिमाः देवकुलानि सशिखरदेवप्रासादाः ४ चित्रसभाः चित्रकर्मवन्मण्डपाः प्रपा- जलदानस्थानं आयतनं देवायतनं आवसथः परिव्राजकाश्रयः भूमिगृहं प्रतीतं मण्डपः-छायाद्यर्थः पटादिमय आश्रयविशेषः एतेषां द्वन्द्वस्तत एतेषां कृते निमित्ते पृथिवीं हिंसंति इति सम्बन्धः, भाजनानि अमत्राणि सौवर्णादीनि भाण्डानि तान्येव मुन्मयानि ऋयाणकानि वा | लवणादीनि उपकरणानि उदूखलादीनि एषां समाहारद्वन्द्वः ततस्तस्य विविधस्य चार्थाय हेतवे पृथिवीं पृ थ्वीकायिकान् हिंसन्ति मन्दबुद्धिकाः, तथा जलं च-अपकाधिकांश्च हिंसंतीति वर्त्तते, मज्जनकं स्नानं पानं भोजनं च प्रतीतं वस्त्रघावनं वासः क्षालनं शौचः- आचमनमेतदादिभिः कारणैरिति प्रक्रमः, तथा पचनं पाचनं च ओदनादेः जलावणन्ति-खतः परतो वाऽग्नेरुद्दीपनं विदर्शनं- अन्धकारस्थवस्तुप्रकाशनं एतैः कारणैः चः समुचये अग्निं हिंसंति, तथा सूर्य प्रतीतं व्यञ्जनं-वायूदीरकं तालवृन्तं तदेव द्विपुटादि 'पेहुणं'ति मयूराङ्ग मुखं- आस्यं करतल - हस्तः सर्गपत्रं - वृक्षविशेषपर्ण वस्त्रं प्रतीतं एतदादिभिर्वातोदीरणवस्तुभिरनिलं-वायुं
For Parts Only
~27~
१ आश्रवे
वधकत्र
ध्यप्रयोजनानि
सू० ३
॥ १२ ॥
Mor