________________
आगम
(१०)
प्रत
सूत्रांक
[२७]
गाथा:
दीप
अनुक्रम
[३९-४३]
“प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्तिः)
श्रुतस्कन्धः [२],
अध्ययनं [४]
मूलं [२७] + गाथा:
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१०], अंग सूत्र [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
·3% 4% 436 4
च - भूम्यासनं तथा परगृहप्रवेशे च शय्याभिक्षाद्यर्थं लब्धे च-अभिमताशनादी अपलब्धे वा ईषलब्धेऽलब्धे वा यो मानव-अभिमानः अपमानश्च दैन्यं निन्दनं कुत्सनं दंशमशकस्पर्शश्च नियमश्च द्रव्याद्यभिग्रहः तपश्च-अनशनादि गुणाश्च मूलगुणादयः विनयश्च - अभ्युत्थानादिरिति द्वन्द्वस्तत एते आदिर्येषां योगानां ते तथा तेर्भावयितव्योऽन्तरात्मेति प्रकृतं भावना अस्नानादीनामासेवा मानापमाननिन्दनदंशादिस्पर्शानां चोपेक्षा, कथमेभिर्भावयितव्यो भवन्त्यन्तरात्मेत्याह-यथा 'से' तस्य ब्रह्मचारिणः स्थिरतरकं भवति ब्रह्मचर्य, 'इमं चेत्यादि प्रवचनस्तवनं पूर्ववत् 'तस्से'त्यादि तस्य चतुर्थस्य व्रतस्येमाः पञ्च भावना भ वन्ति अब्रह्मचर्यविरमणपरिरक्षणार्थतायै तत्र 'पहमति पञ्चानां प्रथमं भावनावस्तु स्त्रीसंसक्ताश्रयवर्जनलक्षणं, तचैवं शयनं शय्या आसनं विष्टरं गृहद्वारं तस्यैव मुखं अङ्गणं-अजिरं आकाशं- अनावृतस्थानं ग वाक्षो वातायनः शाला-भाण्डशालादिका अभिलोक्यते यत्रस्यैस्तदभिलोकनं - उन्नतस्थानं 'पच्छ्वस्थगति पञ्चाद्वास्तुकं - पश्चाद्गृहकं तथा प्रसाधकस्य-मण्डनस्य स्नातिकायाश्च-स्नानक्रियाया येऽवकाशा-आअयास्ते तथा ते चेति द्वन्द्वः, ततः एते स्त्रीसंसक्तेन सङ्क्लिष्टा वर्जनीया इति सम्बन्धः, तथा अवकाशाआश्रया 'जेय वेसियाणं'ति ये च वेश्यानां तथा आसते च तिष्ठन्ति च यत्र-येष्ववकाशेषु च स्त्रियः, किम्भूताः ?- अभीक्ष्णं अनवरतं मोहदोषस्य- अज्ञानस्य रते:- कामरागस्य रागस्य च-स्नेहरागस्य वर्धना-वृद्धि| कारिका यास्तास्तथा कथयन्ति च प्रतिपादयन्ति तथा बहुविधा:- बहुप्रकाराः जातिकुलरूपनेपथ्यविषयाः
Education Internationa
For Penal Use On
~278~
jandrary org