________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ----------------------- अध्ययनं [२] ---------------------- मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२५]]
दीप अनुक्रम
अद्वितीयः-सहायो न भवतीत्यर्थः मनुष्यो-नरः, तथा भीतो भूतैर्वा-प्रेतैयते-अधिष्ठीयते, तथा भीतोऽ
न्यमपि भेषयेत्, तथा भीतः तपःप्रधानः संघमः तपासंयमस्तमपि हुरलङ्कारे मुश्चेत्-त्यजेत् अलीकमपि ट्रयादिति हृदयं, अहिंसाविरूपत्वात् संयमस्य, तथा भीतश्च भर न निस्तरेत, तथा सत्पुरुषनिषेवितं च मामार्ग-धर्मादिपुरुषार्थोपाय भीतो न समर्थोऽनुचरितु-आसेवितुं, यत एवं तस्मात् 'न भाइयब्बति न भेत्तव्यं । "भयस्स वीसि भयहेतो ह्यात् दुष्टतिर्यमनुष्यदेवादेः, तथा आत्मोद्भवादपि नेत्याह-वाहिस्स बत्ति व्याधेः क्रमेण प्राणापहारिणः कुष्ठादेः रोगाद्वा-शीघ्रतरप्राणापहारकाच ज्वरादेः जराया वा मृत्योवों अन्यस्मादा तादृशानयोत्पादकत्वेन ब्याध्यादिसदृशाद् इष्टवियोगादेकस्मादिति, वाचनान्तरे इदमधीतं अन्यस्मादा एवमादीति, एतन्निगमयन्नाह-एवं धैर्येण-सत्त्वेन भावितो भवत्यन्तरात्मा-जीवः, किंविधा ? इत्याह'संजए'त्यादि पूर्ववत् ४ । 'पंचमगंति पञ्चमकं भावनावस्त्विति गम्यते, यदुत हास्यं न सेवितव्य-परिहासो न साविधेयः, यतः अलीकानि-सद्भुतार्थनिहवरूपाणि 'असंतगाई ति असन्ति असद्भतार्थानि वचनानीति गकाम्यते अशोभनानि वा अशान्तानि वा-अनुपशमप्रधानानि 'जल्पन्ति' ब्रुवते 'हासइतत्ति हासवन्तः परिहासकारिणः परिभवकारणं च हास्य-अपमाननाहेतुरित्यर्थः, परपरिवादः-अन्यदूषणाभिधानं प्रिय-इष्टो यत्र तत्तथा तद्विधं च हास्यं, परपीडाकारकं च हास्यमिति व्यक्तं, "भेयविमुत्तिकारक चत्ति भेदः-चारित्रभेदो विमूर्तिश्च-विकृतनयनवदनादित्वेन विकृतशरीराकृतिः तयोः कारकं यत्तत्तथा, तच हास्यं, अथवा
[३७]
ALHaramera
~244