________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ----------------------- अध्ययनं [२] ---------------------- मूलं [२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सुत्रांक [२४]
प्रश्नव्याक र०श्रीअभयदेव० वृत्तिः
॥११४ ॥
दीप अनुक्रम [३६]
SAGRORSCR
हिरोगेण बावि जं होइ बजणिज दुहओ उवयारमतिकंतं एवंविहं सच्चपि न वत्तव्यं, अह केरिसकं पुणाइ सचं तु भासियवं?, जं तं दब्वेहिं पजवेहि य गुणेहिं कम्मेहिं बहुबिहेहिं सिप्पेहिं आगमेहि य नामक्खायनिवाउबसगतद्धियसमाससंधिपदहेउजोगियउणादिकिरियाविहाणधातुसरविभत्तिवन्नजुत्तं तिकलं दसविहंपि
सत्यस्य मसचं जह भणियं तह य कम्मुणा होइ दुवालसविहा होइ भासा वयणंपिय होइ सोलसविहं, एवं अरहंतम- हिमा स्वणुन्नार्य समिक्खियं संजएण कालंमि य बत्तब्ध (सू०२४)
रूपं च 'जंबू' इत्यादि, तत्र जम्बूरिति शिष्यामन्त्रणं 'विइयं चत्ति द्वितीयं पुनः संवरद्वारं 'सत्यवचन' सङ्ग्यो-मु-11 सू० २४ |निभ्यो गुणभ्यः पदार्थेभ्यो वा हितं सत्यं, आह च-"सचं हियं सयामिह संतो मुणओ गुणा पयत्था था।" तथ तद्वचनं सत्यवचनं, एतदेव स्तुवन्नाह-शुद्धं-निदोष अत एव शुचिक-पवित्रं शिव-शिवहेतुः - जातं-शुभविवक्षोत्पन्नं अत एव सुभाषितं-शोभनव्यक्तवाररूपं शुभाश्रितं सुखाश्रितं सुधासितं वा सुव्रतं -शोभननियमरूपं शोभनो नाम मध्यस्थः कथः [थितं प्रतिपादको[यितव्यं यस्य तत्सुकथितं सुदृष्टं-अतीन्द्रियार्थदर्शिभिईठमपवर्गादिहेतुतयोपलब्धं सुप्रतिष्ठितं-समस्तप्रमाणरुपपादितं सुप्रतिष्ठितयश:-अव्याहतख्यातिकं 'सुसंजमियवयणबुइय'ति सुसंयमितवचनैः-सुनियन्त्रितवचनरुक्तं यत्तत्तधा, सुरवराणां नरवृषभाणां 3 'पवरबलवग'त्ति प्रवरवलवतां सुविहितजनस्य च बहुमत-सम्मतं यत्तत्तथा, परमसाधूनां-नैष्ठिकमुनीनां धर्मचरण-धर्मानुष्ठानं यत्तत्तथा, तपोनियमाभ्यां परिगृहीतं-अङ्गीकृतं यत्तत्तथा, तपोनियमी सत्यवादिन
NRNA
~231