________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्धः [२], ------------------- अध्ययनं [१] -------------------- मूलं २१-२३] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२१-२३]
SHARE
गाथा:
अथ प्रथमं संवराध्ययनमादितः षष्ठम् ॥ उक्ता आश्रवाः अथ तत्पतिपक्षभूतानां संवराणां प्रथममहिंसालक्षणं संवरमभिधातुकामस्तत्प्रस्तावनार्थ शिष्यमामयेदमाह
जंबू-एत्तो संवरदाराई पंच वोच्छामि आणुपुवीए । जह भणियाणि भगवया सव्वदुहविमोक्खणहाए ॥१॥ पढम होइ अहिंसा वितियं सच्चवयणंति पन्नत्तं । दत्तमणुन्नाय संवरो य बंभचेरमपरिग्गहतं च॥ २ ॥ तस्थ पढमं अहिंसा तसथावरसब्वभूयखेमकरी । तीसे सभावणाओ किंची चोच्छं गुणुद्देसं ॥३॥ ताणि उ इमाणि सुव्वय! महब्वयाई लोकहियसब्बयाई सुयसागरदेसियाई तवसंजममहव्ययाई सीलगुणवरब्बयाई सच्चज्जवव्वयाई नरगतिरियमणुयदेवगतिविवज्जकाई सम्वजिणसासणगाई कम्मरयविदारगाई भवसयविणासणकाई दुहसयविमोयणकाई सुहसयपवत्तणकाई कापुरिसदुरुत्तराई सप्पुरिसनिसेवियाई निब्वाणगमणसग्गप्पणायकाई संवरदाराई पंच कहियाणि उ भगवया ॥ तस्थ पढम अहिंसा जा सा सदेवमणुयासुरस्स लोगस्स भवति दीवो ताणं सरणं गती पइट्टा निब्वाणं १ निब्बुई २ समाही ३ सत्ती ४ कित्ती ५ कंती ६ रती य ७ विरती य८ सुयंगतित्ती ९-१० दया ११ विमुत्ती १२ खन्ती १३ सम्मताराहणा १४ महंती १५ बोही १६ बुद्धी १७ धिती १८ समिद्धी १९ रिद्रि २० विद्धी २१ ठिती २२
दीप अनुक्रम [३०-३५]
marary.orm
• अत्र द्वितियो श्रुतस्कन्धो आरब्ध: . अथ द्वितिये श्रुतस्कन्धे प्रथम अध्ययनं अहिंसा" आरभ्यते "अहिंसा" - नामक प्रथमं संवर-द्वारं "अहिंसा" स्वरुपम एवं षष्ठी-नामानि
~200~