________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [४] ------- मा.मा . मूलं [१५...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१५]
सागरंतं धीरो भोलूण भरहवासमिति समस्तभरतक्षेत्रभोक्तृत्वापेक्षया भणनादवसीयते, नरसिंहाः शूरत्वात् नरपतयः तत्स्वामित्वात् नरेन्द्राः तेषां मध्ये ईश्वरत्वात् नरवृषभा गुणैः प्रधानत्वात् मरुद्धृषभकल्पा:देवनाथभूताः मरुजवृषभकल्पा वा-मरुदेशोत्पन्नगवयभूता अङ्गीकृतकार्यभारनिर्वाहकत्वात् अध्यधिकंअत्यर्थ राजतेजोलक्ष्म्या दीप्यमानाः सौम्या-अदारुणा नीरुजा वा राजवंशतिलका:-तन्मण्डनभूताः, तथा रविशश्यादीनि वरपुरुषलक्षणानि ये धारयन्ति ते तथा, तन्त्र रवि शशी शङ्खो वरचक्रं खस्तिकं पताका यवो मत्स्यश्च प्रतीताः कर्मक:-कच्छपः रथवर:-प्रतीतः भगो-योनिः भवन-भवनपतिदेवावासो विमान-वैमा- निकनिवासः तुरगस्तोरणं गोपुरं च प्रसिद्धानि मणि:-चन्द्रकान्तादि रत्नं-कतनादि नन्यावतों-नवकोणः खस्तिकविशेषः मुशलं लागलं च प्रसिद्धे सुरचितः-सुष्ठकृतः सुरतिदो वा-सुखकरो यो वरः कल्पवृक्षाकल्पद्रुमः स तथा मृगपति:-सिंहो भद्रासनं-सिंहासनं सुरुची रूदिगम्या आभरणविशेष इति केचित हा स्तूप-प्रतीतः वरमुकुट-प्रवरशेखरः 'सरियत्ति मुक्तावली कुण्डलं-कर्णाभरणं कुञ्जरो वरवृषभश्च प्रतीती| लाद्वीपो-जलभृतो भूदेशो मन्दरो-मेरुः मन्दिरं वा गृहं गरुड:-सुपर्णः ध्वजा-केतुः इन्द्र केतुः-इन्द्रयष्टिः दर्पण
आदर्शः अष्टापद-गृतफलक कैलाशः पर्चतविशेषो वा चापं च-धनुः बाणो-मार्गणः नक्षत्रं मेघश्च प्रतीती| 8 मेखला-काशी वीणा-प्रतीता युग-यूपः छत्रं-प्रतीतं दाम-माला दामिनी-लोकरूढिगम्या कमण्डलु:-कुराण्डिका कमलं घण्टा च प्रतीते वरपोतो-बोधित्थः शूची-प्रतीता सागर:-समुद्रः कुमुदाकर:-कुमुदखण्डः
दीप
अनक्रम [१९]]
~142~