________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [४] ----------------------- मूलं [१५...]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१५]
प्पहाणाहिं लालियंता अतुलसद्दफरिसरसरूवगंधे य अणुभवेत्ता तेवि उवणमंति मरणधम्म अवितत्ता
कामाणं। तच पुन:-अब्रह्म निषेवन्ते सुरगणा-वैमानिकदेवसमूहाः साप्सरसा-सदेवीकाः देव्योऽपि सेवन्त इत्यर्थः, मोहेन मोहिता मतिर्येषां ते तथा, असुरा-असुरकुमाराः 'भुयगति नागकुमाराः गरुडा:-गरुडध्वजाः सुपर्ण|कुमाराः 'विजु'त्ति विगुत्कुमाराः 'जलण'त्ति अग्निकुमाराः 'दीवत्ति द्वीपकुमारा: 'उदहित्ति उदधिकुमारा: 'दिसित्ति दिकुमाराः 'पवण'त्ति वायुकुमाराः 'थणिय'त्ति स्तनितकुमाराः एते दश भवनपतिभेदाः एतेषां द्वन्द्वः, अणपन्निकाः पणपन्निकाः ऋषिवादिकाः भूतवादिकाः क्रन्दिता महान्दिताः कृष्माण्डाः पतङ्गा इत्यष्टी व्यन्तरनिकायानामुपरिवर्तिनो व्यन्तरजातिविशेषा एव एषामपि द्वन्द्वस्ते च ते देवाश्चेति कर्मधारयः तथा पिशाचादयोऽष्टौ व्यन्तरभेदाः प्रतीताः, 'तिरियजोतिसविमाणवासित्ति तिरश्चि-तिर्यग्लोके यानि ज्योति-18 कविमानानि तेषु निवसन्ति ये ते तथा ज्योतिष्का इत्यर्थः मनुजा-मानवा एतेषां द्वन्द्वः ततस्तेषां ये गणाः-समूहास्ते तथा, जलचरादयः मोहमतिपद्धचित्ता इति प्रतीत, अवितृष्णा:-प्राप्तेषु कामेषु अविगत-18 तृष्णा इत्यर्थः, कामभोगतृषिता-अप्रासकामभोगेच्छवः, एतदेव प्रपञ्चयन्नाह-तृष्णया-भोगाभिलाषेण बल-18 वत्या-तीव्रया महत्या-महाविषयया समभिभूताः-परिभूताः अथिताश्च-विषयैः सह सन्दर्भिताः अतिम्छिताच-विषपदोषदर्शनं प्रत्यतिमूढतामुपगता: अब्रह्मणि अवसन्ना:-पङ्क इव निमग्ना तामसेन भावेन-1
दीप
अनक्रम [१९]]
JMERurati
anditurary.com
~140