________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ------------------------ अध्ययनं [४] ----------------------- मूलं [१५...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
४ अधर्म
प्रश्नच्याकर०श्रीअभयदेव० वृत्तिः
प्रत
मैथुनसे
विनः
सूत्रांक [१५]]
तुरयतोरणगोपुरमणिरयणनंदियावत्तमसलणंगलसुरइयवरकप्परुक्खमिगवतिभद्दासणसुरुविधूभवरमउडसरियकुंडलकुंजरवरवसभदीवमंदिरगलद्धयइंदकेउदप्पणअट्ठावयचावबाणनक्खत्तमेहमेहलवीणाजुगछत्तदामदामिणिकमंडलुकमलघंटावरपोतसूइसागरकुमुदागरमगरहारगागरनेउरणगणगरवइरकिन्नरमयूरवररायहससारसचकोरचकवागमिहुणचामरखेडगपब्बीसगविपंचिवरतालियंटसिरियाभिसेयमेइणिखग्गंकुसविमलकलसभिंगारवद्धमाणगपसत्थउत्तमविभत्तवरपुरिसलक्खणधरा बत्तीसं वररायसहस्साणुजायमग्गा चउसद्विसहस्सपवरजुवतीण णयणकता रत्ताभा पउमपम्हकोरंटगदामचंपकसुतयवरकणकमिहसवन्ना सुजायसब्ब. गसुंदरंगा महग्यवरपट्टणुग्गयविचित्तरागएणिपेणिणिम्मियदुगुलवरचीणपट्टकोसेजसोणीसुत्तकविभूसियंगा वरसुरभिगंधवरचुण्णवासवरकुसुमभरियसिरया कप्पियछेयायरियसुकयरइतमालकडगंगयतुडियपवरभूसणपिणद्धदेहा एकावलिकंठसुरइयवच्छा पालंबपलबमाणसुकयपडउत्तरिजमुदियापिंगलंगुलिया उजलनेवस्थरइयचेलगविरायमाणा तेएण दिवाकरोब्व दित्ता सारयनवत्थणियमहुरगंभीरनिद्धघोसा उप्पन्नसमत्तरयणचकरयणप्पहाणा नवनिहिवाइणो समिद्धकोसा चाउरंता चाउराहिं सेणाहिं समणुजातिजमाणमग्गा तुर. गवती गयवती रहवती नरवती विपुलकुलवीसुयजसा सारयससिसकलसोमवयणा सूरा तेलोकनिग्गयपभावलद्धसद्दा समत्तभरहाहिवा नरिंदा ससेलवणकाणणं च हिमवंतसागरंतं धीरा भूत्तुण भरहवासं जियसत्तू पवररायसीहा पुब्बकडतवप्पभावा निविट्ठसंचियसुहा अणेगवाससयमायुबंतो भजाहि य जणवय
चक्रवर्षि वर्णन सू०१५
दीप
अनक्रम [१९]]
॥६६॥
~139~