________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [१] ----------------------- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
प्रश्नब्याकर०श्रीअ- भयदेव वृत्तिः
सत्राक
(१)
॥
५
॥
Sil[मरणभयं च भयानां] 'बीहणउति भापयति-भयवन्तं करोतीति भापनका, त्रासः-आकस्मिकं भयं अक्रमो-10
१आश्रये स्पन्नशरीरकम्पमनाक्षोभादिलिङ्गि तत्कारकत्वाासनका,'अणजे तिनन्यायोपेत इत्यन्याय्यः, उद्वेजनक:-चित्त- वधस्वरूपं विठवकारी उद्वेगकर इत्यर्थः, चकारः समुच्चये, 'निरवयक्खो'त्ति निर्गताऽपेक्षा-परमाणविषया वा परलोकादिविष-IN या वा यस्मिन्नसौ निरपेक्षः निरवकासो वा, निर्गतोधात्-श्रुतचारित्रलक्षणादिति निर्धमः, निर्गतः पिपासाया वध्यं प्रति स्नेहरूपाया इति निपिपासः, निर्गता.करुणा-दया यस्मादसौ निष्करुणः, निरयो-नरकः स एव द्र वासो निरयवासस्तत्र गमनं निरयवासगमनं तदेव निधनं-पर्यवसानं यस्य स निरयवासगमननिधनः तत्फल इत्यर्थः, मोहो-मूढता महाभयं-अतिभीतिः तयोः प्रकर्षक:-प्रवर्तको यः स मोहमहाभयप्रकर्षक: कचिमोहमहाभयप्रवईक इति पाठः, 'मरणावमनस्सो'त्ति मरणेन हेतुना वैमनस्य-दैन्यं देहिनां यस्मात् स मरणवैमनस्यः । प्रथम-आद्यं मृषावादादिद्वारापेक्षया अधर्मद्वार-आश्रवद्वारमित्यर्थः । तदेवमियता विशेषणसमुदायेन यादृशः प्राणिवध इति द्वारमभिहितं, अधुना यन्नामेतिद्वारमभिधातुमाह
तस्स य नामाणि इमाणि गोण्णाणि होति तीसं, तंजहा-पाणवह १ उम्मूलणा सरीराओ २ अधीसंभो ३ हिंसविहिंसा ४ तहा अकिच्चं च ५ घायणा ६ मारणा य ७ वहणा ८ उद्दवणा ९ तिवायणा य १० आरंभसमारंभो ११ आउयकम्मरसुवद्दवो भेयणिवणगालणा य संवट्टगसंखेको १२ म १३ असंजमो १४ कडगमद्दणं १५ बोरमण १६ परभवसंकामकारओ १७ दुग्गतिप्पवाओ १८ पावकोवो य १९ पाय
दीप अनुक्रम
| प्राणवधस्य त्रिंशत्-नामानि
~13~