________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ------------------------ अध्ययनं [३] ----------------------- मूलं [१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सुत्रांक
[१२]
तामूहा भयेन संज्ञाभिश्च-आहारमैथुनपरिग्रहादिभिः सम्प्रयुक्ता-युक्तास्ततः कर्मधारयः, बसन्ति-अध्यासते अधर्मर० श्रीअ- संसारसांगरमिति प्रकृतं, इह च बसेर्निरुपसर्गस्यापि सकर्मकत्वं छान्दसत्वादिति, किम्भूतं संसारं?-उद्वि- द्वारे भयदेव | ग्रानां वासस्य-वसनस्य वसति:-स्थानं यः स तथा तं, तथा यत्र २ ग्रामकुलादी आयुर्निवान्ति पापका- चौरिकावृत्तिः |रिण:-चौर्यविधायिनः तत्र तत्रेति गम्यते घान्धवजनादिवर्जिता भवन्तीति क्रियासम्बन्धः, बान्धवजनेन- फलं
भ्रात्रादिना खजनेन-पुत्रादिना मित्रैश्च-सुहृद्भिः परिवर्जिता येते तथा, अनिष्टा जनस्येति गम्यते, भवन्ति- सू०१२ जायन्ते अनादेयदुर्विनीता इति प्रतीतं, कुस्थानासनकुशय्याश्च ते कुभोजनाश्चेति समासः 'असुइणोत्ति अशुचयोऽश्रुतयो वा कुसंहननाः-सेवा+दिसंहननयुक्ताः कुममाणा-अतिदीर्घा अतिहस्खा वा कुसंस्थिता |-हुण्डादिसंस्थाना इति पदत्रयस्य कर्मधारया, कुरूपा:-कुत्सितवर्णाः, बहुक्रोधमानमायालोमा इति प्रतीतं, |बहुमोहा-अतिकामाः अत्यर्थाज्ञाना वा, धर्मसंज्ञाया-धर्मबुद्धेः सम्यक्त्वाच ये परिभ्रष्टास्ते तथा, दारिद्र्योपद्रवाभिभूता नित्यं परकर्मकारिण इति प्रतीतं, जीव्यते येनार्थेन-द्रव्येण तद्रव्यरहिता येते तथा, कृपणारङ्काः परिपिण्डतर्ककाः-परदत्तभोजनगवेषकाः दुःखलब्धाहारा इति व्यक्तं, अरसेन-हिमवादिभिरसंस्कृत
तेन विरसेन-पुराणादिना तुच्छेन-अल्पेन भोजनेनेति गम्यते कृतः कुक्षिपूरो पैस्ते तथा, तथा परस्य सम्ब-18|| *न्धिर्न प्रेक्षामाणाः पश्यन्तः कमित्याह-ऋद्धिः-सम्पत् सत्कार:-पूजा भोजनं-अशनं एतेषां ये विशेषाः-10 हा प्रकाराः तेषां यः समुदया-समुदायः उदयवर्तिवं वा तस्य यो विधि-विधानमनुष्टानं स तथा, ततश्च नि
दीप
अनुक्रम
[१६]
~129~