________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१], ------------------------ अध्ययनं [३] ------------------------ मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
बारे
प्रत
वृत्तिः
[११]
प्रश्नव्याक- दयश्च रुषितास्तजातोपसर्गसहस्राणि च तैः सङ्कलो यः स तथा तं, बहूनि उत्पातिकानि-उत्पातान् भूत:- अधर्म२०श्रीअ- प्राप्तो यः स तथा तं, वाचनान्तरे उपद्रवा अभिभूता यत्र स उपद्रवाभिभूतः, ततः प्रतिपथेत्यादिना कर्मधाभयदेव दरपोऽतस्तं, तथा विरचितो पलिना-उपहारेण होमेन-अग्निकारिकया धूपेन च उपचारो-देवतापूजा यैस्ते तथा, ४ अदत्तावा
तथा दुर्ग-वितीर्ण रुधिरं यत्र तत्तथा तच्च तदर्चनाकरणं च-देवतापूजनं तत्र प्रयता येते तथा, तथा योगेषु- नकारकाः
प्रवहणोचितव्यापारेषु प्रयता येते तथा, ततो विरचितेत्यादीनां कर्मधारयोऽत्तस्तैः सांयात्रिकैरिति गम्यते, सू०११ ॥५१॥
चरित:-सेवितो यः स तथा तं, पर्यन्तयुगस्य-कलियुगस्य योऽन्तकाल:-क्षयकालस्तेन कल्पा-कल्पनीया उपमा रौद्रत्वाद्यस्य स तथा तं, दुरन्तं-दुरवसानं महानदीनां-गङ्गादीनां नदीनां च-इतरासां पति:-प्रभुर्यः स तथा महाभीमो दृश्यते यः स तथा ततः कर्मधारयोऽतस्तं दुःखेनानुचर्यते-सेव्यते यः स तथा तं, विषमप्रहावेशं दुखोत्तारमिति च प्रतीतं दुःखेनाश्रीयत इति दराश्रयस्तं लवणसलिलपूर्णमिति व्यक्तं, असिताः-18
कृष्णाः सिता:-सितपटाः समुच्छ्रतका-फीकृता येषु तान्यसितसितसमुच्छ्रितकानि तैः, चौरप्रवहणेषु हि कृष्णा एव सितपटाः क्रियन्ते, दूरानुपलक्षणहेतोरित्यसितेत्युक्तं, 'दच्छतरेहि ति सांयात्रिकयानपात्रेभ्यः सकाशादक्षतरागकद्भिरित्यर्थः, वहनैः-प्रवहणः अतिपत्य-पूर्वोक्तविशेषणं सागरं प्रविश्य समुद्रमध्ये प्रन्ति | गत्वा जनस्य-सांयात्रिकलोकस्य पोतान् यानपात्राणि, तथा परद्रव्यहरणे ये निरनुकम्पा-निःशूकास्ते तथा, ॥५१॥ वाचनान्तरे परद्रव्यहरा नरा निरनुकम्पा-निशूकास्ते 'निरवयक्ख'ति परलोकं प्रति निरवकासा-निरपेक्षाः,
दीप अनुक्रम [१५]]
Munnaturary.org
~105