________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ------------------- अध्ययन [३] ------------------ मूलं [११] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
[११]
रपरुषा:-अतिकर्कशाः प्रचण्डा:-रौद्राः व्याकुलितसलिला:-विलोलितजलाः स्फुटन्तो-विदीर्यमाणा ये वीचिरूपाः कल्लोला न तु वायुरूपास्तैः सङ्कलो यः स तथा ततः कर्मधारयोऽतस्तं, तथा महामकरमत्स्यकच्छपाच 'ओहार'सि जलजन्तुविशेषास्ते च ग्राहतिमिसुंसुमाराश्च श्वापदाथेति द्वन्द्वस्तेषां समाहताब-परस्परे-|| |णोपहताः 'समुद्धायमाणक'त्ति उद्धावन्तम्भ-प्रहाराय समुत्तिष्ठन्तो ये पूरा:-सङ्घाः घोरा-रौद्रास्ते प्रचुरा यन्त्र स तथा तं, कातरनरहृदयकम्पनमिति प्रतीतं, घोरं-रौद्रं यथा भवतीत्येवमारसन्तं-शब्दायमानं महाभयादीन्येकार्थानि 'अणोरपा'ति अनर्वापारमिव महत्त्वादनर्वापार आकाशमिव निरालम्ब, न हि तत्र पतद्भिः |किचिवालम्बनमवाप्यत इति भावः, औत्पातिकपचनेन-उत्पातजनितवायुना 'धणिय'त्ति अत्यर्थं ये नोल्लि- | यति नोदिताः प्रेरिता उपर्युपरि-निरन्तरं तरङ्गाः कल्लोलास्तेषां 'दरिय'त्ति दृप्त इव अतिवेग:-अतिक्रान्ताशेषवेगो यो वेगस्तेन लुसतृतीयैकवचनदर्शनाचक्षुःपधं-दृष्टिमार्गमास्तृण्वन्त-आच्छादयन्तं 'कत्थई'त्ति कचि-| देशे गम्भीर विपुलं गर्जितं-मेघस्येव ध्वनिः गुञ्जितं च गुञ्जालक्षणातोद्यस्येव निर्यातक्ष-गगने व्यन्तरकृतो महाध्वनिः गुरुकनिपतितं च-विद्युदादिगुरुकद्रव्यनिपातजनितध्वनियंत्र स तथा, सुदीर्घनिहादी-अहखमतिरवो 'दूरसुव्वंत'त्ति दूरे भ्रूयमाणो गम्भीरो धुगधुगित्येवंरूपश्च शब्दो यत्र स तथा, ततः कर्मधारयस्ततस्तं, प्रतिपथ-प्रतिमार्ग 'संभंत'त्ति रुन्धानाः सश्चरिष्णूनां मार्ग स्खलयन्तः यक्षराक्षसकूष्माण्डपिशाचा:-व्यन्तरविशेषास्तेषां यत्प्रतिगर्जितं उपसर्गसहस्राणि च पाठान्तरेण 'रुसियतज्वायउवसग्गसहस्स'सि तत्र यक्षा
XXX
दीप अनुक्रम [१५]]
Arunaturary.com
~104