________________
आगम
(०८)
प्रत
सूत्रांक
[२५,२६]
दीप
अनुक्रम [५८,५९]
“अन्तकृद्दशा” - अंगसूत्र - ८ ( मूलं + वृत्तिः) अध्ययनं [ ९, १०] मूलं [२५, २६] आगमसूत्र [०८ ], अंग सूत्र [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
वर्ग: [८], मुनि दीपरत्नसागरेण संकलित....
Je Eticati
णियं पारेति, एकाए कालो एक्कारस मासा पनरस य दिवसा चउण्हं तिष्णि वरिसा दस य मासा सेसं जाब सिद्धा । (सू० २५) एवं महासेणकण्हावि, नवरं आयंबिलवद्रुमाणं तवोकम्मं उवसंपज्जित्ताणं विहरति, तंजहा - आयंबिलं करेति २ चत्थं करेति २ ये आयंबिलाई करेति २ चत्थं करेति २ तिन्नि आयंबिलाई करेति २ चउत्थं करेति २ चत्तारि आयंबिलाई करेति २ चत्थं करेति २ पंच आयंबिलाई करेति २ उत्थं करेति २ छ आयंबिलाई करेति २ चत्थं करेति २ एवं एकोत्तरियाए वहीए आयंबिलाई वहुति चडत्थंतरियाई जाव आयंबिलसयं करेति २ चत्थं करेति, तते णं सा महासेणकण्हा अज्जा आयंबिलवहुमाणं तवोकम्मं चोदसहिं वासेहिं तिहि य मासेहिं वीसहि य अहोरतेहिं अहासुतं जाव सम्मं कारणं फासेति जान आराहेता जेणेव अज्जचंदणा अज्जा तेणेव उवा० बं० न० वंदित्ता नर्मसित्ता बहूहिं चउत्थेहिं जाव भावेमाणी विहरति, तंते णं सा महासेणकण्हा अज्जा तेणं ओरालेणं जाव उवसोभेमाणी चिइइ, तप णं तीसे महसेणकण्हाए अज्जाए अन्नया कयातिं पुव्वरत्तावरत्तकाले चिंता जहा खंदयस्स जाव अजचंदणं पुच्छर जाव संलेहणा, कालं अणवकखमाणी विहरति, त० सा महसेणकण्हा अज्जा अज्जचंदणाए अज्जाए अं० सामाइयातिं एक्कारस अंगाई अहिजित्ता बहुपडिपुन्नाति सत्तरस वासातिं परियायं पालइन्ता मासियाए संलेहणाए अप्पाणं झूसेत्ता सहि भत्ताई अणसणाए छेदेत्ता जस्साए कीरइ जाव तमहं आ
महापितृसेनकृष्णाराणी-तस्या वर्द्धमानतपोकर्मनः वर्णनं
For Penal Use On
~66~
ra