________________
आगम
(०८)
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [८], -------------------- अध्ययनं [३] ---------------------- मूलं [१८,१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१७,१८
बारस य अहोरसा चउण्हं पंच वरिसा नव मासा अट्ठारस दिवसा सेसं तहेव, नव वासा परियातो जाव।। सिद्धा । (सू०१८) एवं महाकालीवि, नवरं खुडागं सीहनिकीलियं तवोकम्म उवसंपज्जित्ताणं विहरति, |तं०-चउत्थं करेतिर सव्वकामगुणियं पारेति पारेत्ता छ8 करेतिर सब्चकाम०२ चउत्धं क०२ सव्वका०२ अट्ठमं क०२ सव्वका०२ छ8 क०२सव्वका०२ दसमं२ सब्व०२ अट्ठमं२ सब्बका०२ दुवालसं २ सब्ब०२ दसमं २ सब्बका०२चोदसं २ सयकाम०२ वारसमं २ सब्वका०२ सोलस०२ सम्ब०२ चोदसं २ सन्ध
दीप अनुक्रम
[४६-५१,
५२]
सुहागं सीहनिकोलिय ति वक्ष्यमाणमहदपेक्षया क्षुलक-हखं सिंहस्य निष्क्रीडित-विहृतं गमनमित्यर्थः सिंहनिष्कीडितं तदिव यत्तपस्तरिसहनिष्क्रीडितमुच्यते, सिंहो हि गछन् गत्वा २ अतिक्रान्तदेशमवलोकयति एवं यत्र तपसि अतिक्रान्तं तपोविशेष पुनः पुनरासेव्यातनं तत्तत् प्रकरोति तसिहनिष्कीडितमिति, इह च एकत्यादय उपवासाश्चतुर्थपष्ठादिशब्दवाच्याः, एतस्य च रचनैयं भवति| एकादयो नवान्ताः क्रमेण स्थाप्यन्ते, पुनरपि प्रत्यागत्य नवादय एकान्तास्ततश्च यादीनां नवान्तानामले प्रत्येकमेकादयोऽष्टान्ताः स्थाप्यन्ते, ततो नवायेकान्तप्रत्यागतपतयां अष्टादीनां षन्तानामादौ सप्तादय एकान्ताः स्थाप्यन्त इति, स्थापना चेयं-११२।१।३।२।४।३।५
५७।६।८।७।९।८।९।९।७।८।६।७।५।६।४।५।३।४।२।३।१।२।१ । दिनसङ्ख्या चैवम्-इह दे नक्कसङ्कलने तत एका ४५ । पुनः | १५। अन्त्या चाटसङ्कलना ३६ । अपरा च सप्तसङ्कलनाः २८ । तथा पारणकानि ३३ । तदेवं सर्वसमा १८७ । एते चैवं प-1* |मासाः सप्तदिनाधिका भवन्ति, एतेषु च चतुर्गुणितेषु द्वे वर्षे अष्टाविंशतिदिनाधिके भवतः ।
P
*5
सुकालिराणी-तस्या दीक्षा एवं कनाकावली तप: वर्णनं, महाकालीराणी-तस्या क्षुल्ल सिंहनिष्क्रिडिततप: वर्णनं
~58~