________________
आगम
(०८)
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्तिः ) वर्ग: [१], ......................----- अध्य यन [१-१०] ---------------------- मूलं [१] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०८], अंग सूत्र - [०८] “अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
॥ अहम् ॥ श्रीचन्द्रगच्छीयश्रीमदभयदेवसूरिसूत्रितवृत्तियुताः।
श्रीमदन्तकृद्दशाः।
गाथा:
तेणं कालेणं तेणं समएणं चंपानामै नगरी पुनम चेतिए वन्नओ, तेणं कालेणं तेणं समएणं अजसुहम्मे | समोसरिए परिसा निग्गया जाव पडिगया, तेणं का०२ अजमुहम्मस्स अंतेवासी अजजंबू जाव पज्जुवासति, एवं वदासि०-जति णं भंते । समणेणं आदिकरेणं जाव संपत्तेणं सत्तमस्व अंगस्स उवासगदसाणं अ| १ अथान्तकदशासु किमपि वित्रियते-तत्रान्तो-भवान्तः कृतो-विहितो यैस्तेऽन्तकृतास्तद्वक्तव्यताप्रतिबद्धा दशा:-दशाध्ययनरूपा अन्यपद्धतय इति अन्तकृतदशाः, इह चाष्टी वर्गा भवन्ति तत्र प्रथमे वर्गे दशाध्ययनानि तानि शब्दन्युत्पत्तेनिमित्तमङ्गीकृत्यान्तकृतदशा उक्तासन चोपोपातार्थमाह सेण मित्यादि सर्वमिदं ज्ञाताधर्मकथायामिपावसेयं,
CR4
दीप अनुक्रम [१-५]
~ 4~