________________
आगम
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:)
(०८)
वर्ग: [६], --
...........................- अध्य यन [३]------------ -- मूल [१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१३]
ति, तते ण छ गोउल्ला पुरिसा देवदवस कबाडतरेहितो णिग्गच्छति २ अजुणयं मालागारं गेण्हंति २ अघओडगवंधणं करेंति, बंधुमतीए मालागारीए सद्धिं विपुलाई भोग भुंजमाणा विहरंति, त० तस्स अन्जुण-12 यस्स मालागारस्स अयमझथिए ४, एवं खलु अहं बालप्पभितिं चेव मोग्गरपाणिस्स भगवओ कल्लाकल्लिं |जाव कप्पेमाणे विहरामि, तं जति णं मोग्गरपाणिजक्खे इह संनिहिते होंते से णं किं ममं एयारूवं आवई ||
पावेजमाणं पासते?, तं नत्थि णं मोग्गरपाणी जक्खे इह संनिहिते, सुब्वत्तं तं एस कट्टे, तते णं से मोग्गर-II दपाणी जक्खे अज्जुणयस्स मालागारस्स अयमेयारूवं अन्भत्थियं जाव बियाणेत्ता अज्जुणयस्स मालागारस्स
सरीरयं अणुपविसति २ तडतडतडस्स बंधाई छिंदति, तं पलसहस्सणिफणं अयोमयं मोग्गरं गेण्हति २ ते इत्थिसत्रामे पुरिसे घातेति, त० से अल्लुणते मालागारे मोग्गरपाणिणा जक्खेणं अण्णाइडे समाणे रायगिहस्स
नगरस्स परिपेरतेणं कल्लाकल्लिं छ इत्थिसत्तमे पुरिसे घातेमाणे विहरति, रायगिहे णगरे सिंघाडग जाव *महापहपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खति ४-एवं खलु देवाणु, अज्जुणते मालागारे मोग्गरपासणिणा अण्णाइडे समाणे रायगिहे गरे बहिया छ इत्धिसत्तमे पुरिसे घायेमाणे विहरति, तसे सेणिए
दीप
अनुक्रम [२७]
१ववरस वत्ति द्रुतं हुतं । २'सुवत्तं णं एस कट्टे' व्यक्तं-स्फुटम् एषः-यक्षः प्रतिमारूप: 'काष्ठं दारु तन्मयत्वादेबताशून्यत्वेनाकिञ्चित्करत्वादिति ।
lariasaram.org
अर्जूनमालागारस्य कथा
~ 42 ~