SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगम (०८) ཝཱ + ཀྑལླཱ ཡྻ [२३-२६] वर्ग: [६], मुनि दीपरत्नसागरेण संकलित. अन्तकृद- ४ शान “अन्तकृद्दशा” - अंगसूत्र- ८ ( मूलं + वृत्तिः) Education Interational ॥ १८ ॥ जति छस्स उक्खेवओ नवरं सोलस अज्झयणा पं० तं० 'मंकाती किंकमे चैव, मोग्गरपाणी य कासवे । खे मते घितिघरे चेव, केलासे हरिचंदणे ॥१॥ बारतमुदंसणपुन्नभद्द सुमणभद्द सुपइट्टे मेहे। अहमुत्ते अअलक्खे अज्झयणाणं तु सोलसयं ||२||' जड़ सोलस अज्झपणा पं० पढमस्स अज्झयणस्स के अट्ठे पनसे ?, एवं खलु ४ जंबू । तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेतिते सेणिए राया मंकातीनामं गाहावती परिवसति अड्डे जाब परिभूते, तेणं कालेणं २ समणे भगवं महावीरे आदिकरे गुणसिलए जाव विहरति परिसा निग्गया, तते णं से मंकाती गाहावती इमीसे कहाए लद्धट्टे जहा पन्नत्तीए गंगदत्ते तहेव इमोऽवि जेठपुतं कुटुंबे ठ बेसा पुरिससहस्सवाहिणीए सीताते णिक्खते जाव अणगारे जाते ईरियासमिते० त० से मंकाती अणगारे समणस्स भगवतो महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एकारस अंगाई अहिजति सेसं जहा बंदगस्स, गुणरयणं तवोकम्मं सोलसवासाई परियाओ तहेव विपुले सिद्धे । किंकमेवि एवं चेव जाव विपुले सिद्धे । (सू० १२) तेणं कालेणं २ रायगिहे गुणसिलते चेतिते सेणिए राया चेल्लणादेवी, तस्थ णं रायगिहे अज्जुनए नाम मालागारे परिवसति, अड्डे जाव परिभूते, तस्स णं अज्जुणयस्स मालायारस्स बंधुमतीणामं भारिया होत्था सूमा०, तस्स णं अज्जुणयस्स मालायारस्स रायगिहस्स न ४ ॥ १८ ॥ १ षष्ठस्य चोपक्षेपस्तत्र च षोडशाध्ययनानि तेषु लोकेनाष्टावष्टौ तु गाथयोक्तानीति । अर्जूनमालागारस्य कथा अध्ययनं [१-२] मूलं [१२] + गाथा: . आगमसूत्र [०८ ], अंग सूत्र [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Parts Only ५ बर्गे गौर्यादीनि मूलश्री मूलदत्ते सू० १०० ~39~ ११ ६ वर्गे मंकाती किंकर्माणी सू० १२
SR No.004108
Book TitleAagam 08 ANTKRUT DASHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages69
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_antkrutdasha
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy