________________
आगम
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:)
(०८)
वर्ग: [५], ............-- अध्ययनं [१] --. ..- मूलं [९] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
डवाणं पंडरायपुत्ताणं पासं पंहुमहुरं संपस्थिते कोसंबवणकाणणे नग्गोहवरपायवस्स अहे पुढविसिलापट्टए। पीतवत्यपच्छाइयसरीरे जरकुमारेणं तिक्खेणं कोदंडविप्पमुक्केणं इसुणा वामे पादे विद्धे समाणे कालमासे कालं किचा तचाए वालुयप्पभाए पुढबीए उजलिए नरए नेरइयत्ताए उववजिहिसि, तते णं कण्हे वासुदेवे। अरहतो अरिट्ठ. अंतिए एयमढे सोचा निसम्म ओय जाव झियाति, कण्हाति! अरहा अरिढ० कण्हं वासुदेवं एवं वदासि-मा णं तुम देवाणुप्पिया! ओहय जाच झियाहि, एवं खलु तुमं देवाणु तच्चातो पुढदावीओ उज्जलियाओ अणंतरं उच्चहिसा इहेव जंबुद्दीवे भारहे वासे आगमेसाए उस्सप्पिणीए पुंडेसु जणव-15
तेसु सयदुवारे बारसमे अममे नाम अरहा भविस्ससि, तत्थ तुमं बहई वासाई केवलपरियागं पाषणेसा सिजिझहिसि ५, तते णं से कण्हे वासुदेव अरहतो अरिट्ट अंतिए एपमहं सोचा निसम्म हहतुट्ठ० अप्फोडेति २ बग्गति २ तिवतिं छिंदति २ सीहनायं करेति २ अरहं अरिट्टनेमि वंदति णमंसति २ तमेव अभि
सेकं हत्थि दुरूहति २ जेणेव पारवती णगरी जेणेव सते गिहे तेणेव उवागते अभिसेयहत्थिरयणातो पचो8|कहति जेणेव बाहिरिया उवहाणसाला जेणेव सते सीहासणे तेणेव उवागच्छति २ सीहासणवरंसि पुरत्था
गाथा
दीप अनुक्रम [१८-२०]
कोसंबवणकाणणे पाठान्तरेण 'कासंबकाणणे 'पुढविन्ति 'पुढवीसिलापट्टए'त्ति दृश्य, 'पीयवत्य'ति 'पीयवत्वपच्छादियसरीरे'त्ति श्य । २ तिवईन्ति त्रयाणां पदानां समाहारत्रिपदी-मल्लस्येव रङ्गभूमौ पदत्रयविन्यासविशेषस्ता छिनत्ति-करोति ।
SAREauratond
n a
M
msurary on
पद्मावती-आदिनाम् प्रव्रज्या-कथा
~34 ~