________________
आगम
(०८)
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [१], ---------------------- अध्ययनं [८] -------- -------- मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
42
सूत्राक
[६]
दीप अनुक्रम [१३]
चेव एग इगं गेहति २ बहिया रत्थापहाओ अंतोगिह अणुप्पवेसेति, तते णं कण्हेणं वासुदेवेणं एगाते भाइहगाते गहिताते समाणीते अणेगेहिं पुरिससतेहिं से महालए इगस्स रासी बहिया रत्थापहातो अंतो8 घरंसि अणुप्पवेसिए, तते णं से कण्हे वासुदेवे वारवतीए नगरीए मजझमज्झेणं णिग्गच्छति २ जेणेव अहै रहा अरिहनेमी तेणेव उवागते २जाव बंदति णमंसति २ गयसुकुमालं अणगारं अपासमाणे अरहं अरिहुनेमि वंदति णमंसति २ एवं व०-कहिणं भंते! से ममं सहोदरे कणीयसे भाया गयसुकुमाले अणगारे
जाणं अहं चंदामि नमसामि, तते णं अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं वदासि-साहिए णं कण्हा गयहै सुकुमालेणं अणगारेणं अप्पणो अहे, तते णं से कण्हे वासुदेवे अरहं अरिहनेमि एवं वदासि-कहणं Pभंते! गयसूमालेणं अणगारेणं साहिते अप्पणो अहे?, तते णं अरहा अरिहनेमी कण्ह वासुदेवं एवं व०
एवं खलु कण्हा! गयसुकुमालेणं अणगारे णं ममं कल्लं पुथ्वावरण्हकालसमयंसि बंदइ णमंसति २एवं 4०६ इच्छामि णं जाव उवसंपज्जित्ताणं विहरति, तए णं तं गयसुकुमालं अणगारं एगे पुरिसे पासति २ आसुरुत्ते|
जाव सिद्धे, तं एवं खलु कण्हा! गयसुकुमालेणं अणगारेणं साहिते अप्पणो अढे २, तते णं से कण्हे वासुदेवे अरहं अरिट्टनेमि एवं व०-केस णं भंते! से पुरिसे अप्पत्थियपत्थिए जाव परिवजिते जेणं ममं सहोहैदरं कणीयसं भायरं गयसुकुमालं अणगारं अकाले चेव जीवियातो ववरोविते, तए णं अरहा अरिहनेमी
कण्हं वासुदेवं एवं व०-मा णं कण्हा! तुम तस्स पुरिसस्स पदोसमावजाहि, एवं खलु कण्हा! तेणं पुरि
गजसुकुमारस्य कथा
~ 28~