SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आगम (०७) “उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्ति:) अध्ययन [२], ------- मूलं [२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०७], अंग सूत्र - [०७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 80 प्रत सूत्रांक [२४] सबओ सर्वान् धनधान्यादिप्रकारानाश्रित्य 'सत्वचाए' सर्वात्मना, सर्वैरात्मपरिणामैरित्यर्थः, अगाराओ अणगारियं पब्वइयस्स सव्वाओ पाणाइवायाओ वेरमणं, एवं मुसाबायाओ अदिण्णादाणमेहुणपरिग्गहराईभोयणाओ वेरमणं, अयमाउसो ! अणगारसामाइए धम्मे पण्णते, एयरस धम्मस्स सिक्खाए उचट्ठिए निग्गन्थे वा निग्गन्थी वा विहरमाणे आणाए आराहए भवइ । अगारधर्म दुवालसविहं आइक्वइ, तंजहा-पश्चाणुव्वयाई तिष्णि गुणव्वयाई चचारि सिक्खावयाई, पश्च अणुब्बयाई तंजहा-थूलाओ पाणाइवायाओ वेरमणं एवं मुसाबायाओ अदिण्णादाणाओ सदारसन्तोसे इच्छापरिमाणे, तिणि गुणन्बयाई तंजहा अगट्ठादण्डवेरमणं दिसिव्वयं उपभोगपरिभोगपरिमाण, चत्वारि सिक्खावयाई तंजहा-सामाइयं देसावगासियं पोसहोववासो अतिहिसंविभागो, अपच्छि: ममारणन्तियसंलेहणायूसणाआराहणा, अयमाउसो ! आगारसामाइए धम्मे पण्णते, एयस्स धम्मस्स सिक्खाए उवदिए समणोवासए समणोवासिया वा विहरमाणे आणाए आराहए भवइ ।। तए णं सा महइमहालिया मणसपरिसा समणरस भगवओ महावीरस्स अन्तिए धम्मं सोचा निसम्म टुतुटु जाव दियया उट्ठाए उट्टेइ २ ना समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ चा वन्दइ नमसइ २ चा अत्थेगइया मुण्डा भवित्ता अगाराओ अणगारियं पव्वइया, अत्गइया पश्चाणुब्वइयं सत्तसिखावइयं दुवालसविहं गिहिधम्म पडिवन्ना, अवसेसा णं परिसा समणं भगवं महावीरं वन्दिचा नमंसित्ता एवं वयासी-सुयक्रवाए ण भन्ते । निग्गन्ये पावयणे, एवं सुपण्णचे भेदतः, सुभासिए वचनव्यक्तितः, सुविणीए सुष्ठ शिष्येषु विनियोजनात , सुभाविए-तत्त्वभणनात् , अणुत्तरे भन्ते ! निग्गन्ये पावयणे, धम्म आइक्खमाणा उवसमं आइक्खह, क्रोधादिनिग्रहमित्यर्थः, उपसमं आइक्खमाणा | विवेगं आइक्खह, वाद्यग्रन्थत्यागमित्यर्थः, विवेग आइक्खमाणा वेरमणं आइक्खह, मनोनिवृत्तिमित्यर्थः, वेरमणं आइक्खमाणा दीप अनुक्रम [२६] SAMEmirathun कामदेव श्रमणोपासकस्य धर्मश्रवण यावत् धर्मप्रज्ञप्तिस्वीकारः ~62~
SR No.004107
Book TitleAagam 07 UPASAK DASHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages113
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy