________________
आगम
(०७)
प्रत
सूत्रांक
[२१]
दीप
अनुक्रम
[२३]
“उपासकदशा” - अंगसूत्र-७ (मूलं + वृत्तिः)
अध्ययन [ २ ],
मूलं [२१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०७], अंग सूत्र [०७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
उपासक
यस्य अथवा प्राकृतत्वान्मल्लिकाकुलवदभ्युद्गतौ उन्नतौ विमलधवलौ च दन्तो यस्य तदभ्युद्गतमुकुलमल्लिकाविमलधवलदन्तं, दशा काञ्चनकोशीप्रविष्टदन्तं, कोशी-प्रतिमा आनामितम् - ईपन्नामितं यच्चापं - धनुस्तद्वद्या ललिता च विलासवती संवेल्लिता च-वेल्लन्ती सङ्कोचिता वा अग्रशुण्डा-गुण्डाग्रं यस्य तत्तथा, कूर्मवत्कूर्माकाराः प्रतिपूर्णाश्चरणा यस्य तत्तथा, विंशतिनखं, आलीनप्रमाणयुक्त पुच्छमिति कथम् । (सू. २१ )
॥ २४ ॥
Education T
तणं से देवे हथिरूवे कामदेवं समणोवासयं जाहे नो संचाएइ जाव सणियं सणियं पञ्चोक २ ता पोसहसालाओ पडिणिक्खमइ २ ना दिव्वं हत्थिरूवं विप्पजहद्द २ ना एवं महं दिव्वं सप्परूवं विउब्बर उग्गविसं चण्डविसं घोरविसं महाकार्यं मसीमूसाकालगं नयणविसरोसपुण्णं अंजणपुंजनिगरप्पगासं रत्तच्छं लोहियलोयणं जमलजुयलचञ्चलजीहं धरणीयलवेणिभूयं उक्कडफुडकुडिलजडिलकक्कसवियडफडाडोवकरणदच्छं लोहागरधम्ममाणधमधमेन्तघोसं अणागलियतिव्वचण्डरोस सप्परूवं विजब्बर २ ना जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ २ ती कामदेव समणोवासयं एवं क्यासी- भो कामदेवा ! समणोवासया जाव न भजेसि तो ते अज्जव अहं सरसरस्स कार्य दूरूहामि २ ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेडेमि २ चा तिक्खाहिं | विसपरिगयाहिं दाढाहिं उरांसि चेव निकुडेमि जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चैव जीवियाओ ववरोविज्जसि, ॐ ॥ २४ ॥ तए णं मे कामदेवे समणोवासए तेणं देवेणं सप्परूवेणं एवं वृत्ते समाणे अभीए जाव विहरइ, सोऽवि दोपि तचंपि
oma
| कामदेवस्य धर्मप्रज्ञप्तिः एवं मायी - मिथ्यादृष्टि: देवकृतः उपसर्गः
For Prana Prase Only
१ कामदेवा
ध्ययनम्
~51~
wancarary.org