________________
आगम
(०७)
प्रत
सूत्रांक
|[१८-१९]
दीप
अनुक्रम
[२०-२१]
अध्ययन [ २ ], मुनि दीपरत्नसागरेण संकलित..
उपासकदशा
॥ २१ ॥
“उपासकदशा”
Jan Eratur
-
अंगसूत्र-७ (मूलं+वृत्तिः)
..आगमसूत्र [०७], अंग सूत्र [०७]
| कामदेवस्य धर्मप्रज्ञप्तिः एवं मायी - मिथ्यादृष्टि: देवकृतः उपसर्गः
कूर्चकेशाः, तथा 'कपिलकपिलानि' अतिकडाराणि, विकृतानीत्यादि तथैत्र, पाठान्तरेण 'घोडयपुचं व तस्स कविलफरुसाओ उद्धलोमाओ दाहियाओ' तत्र परुषे कर्कशस्पर्शे ऊर्ध्वरोमिके न तिर्यगवगते इत्यर्थः दंष्ट्रिके उत्तरौष्ठरोमाणि 'ओष्ठौ' दशनच्छदौ उष्ट्रस्येव लम्बी-लम्बमानौ, पाठान्तरेण ' उट्ठा से घोगस्स जहा दोऽवेि लम्बमाणा तथा फाला लोहमयकुशाः तत्सदृशा दीर्घत्वात् 'से' तस्य 'दन्ता ' दशनाः, जिह्वा यथा शूर्पकर्त्तरमेव, नान्यथाकारा, विकृतेत्यादि तदेव, पाठान्तरे 'हिङलुयथाउकन्दरविलं व तरस वयणं ' इति दृश्यते, तत्र हिन्लुको वर्णद्रव्यं तपो धातुर्यत्र तत् तथाविधं यत्कन्दरविलं- गुहालक्षणं रन्थं तदिव तस्य वदनं, 'हलकुद्दाल' हलस्योपरितनो भागः तत्संस्थिते तदाकारे अतिव दीर्घे 'से' तस्य ' हणुय' ति दंष्ट्राविशेषी, 'गल्लकडिल्लं च तस्स' चि गल्ल एव कपोल एव कडिल्लं पण्डकादिपचनभाजनं गलकडिलं, चः समुचये, 'तस्य' | पिशाचरूपस्य 'खड्ड' चि गर्ताकारं, निम्नमध्यभागमित्यर्थः, 'फुहं' ति विदीर्णे, अनेनैव साधर्म्येण कडिल्लमित्युपमानं कृतं, 'कविलं'ति वर्णतः 'फरुसं' ति स्पर्शत: 'महल' ति महत्, तथा मृदङ्गाकारेण - पर्दला त्या उपमा यस्य स मृदङ्गाकारोपमः 'से' तस्य स्कन्धः - अंशदेशः, 'पुरवरे' ति पुरवरकपाटोपमं' से' तस्य वक्षः-उरःस्थलं, विस्तीर्णत्वादिति, तथा 'कोष्ठिका' लोहादिधातुधमनार्य मृत्तिकामयी कुशूलिका तस्या यत्संस्थानं तेन संस्थितौ तस्य द्वावपि बाहू-भुजी, स्थूलावित्यर्थः, तथा 'निसापाहाणे' ति मुद्रादिदलनशिला तत्संस्थितौ पृथुलत्वस्थूलत्वाभ्यां द्वावपि अग्रहस्तौ - भुजयोरप्रभूतौ, करावित्यर्थः, तथा 'निसालोढे' ति शिलापुत्रकः तत्संस्थानसंस्थिता हस्तयोरनुल्यः, स्थूलत्वदीर्घत्वाभ्यां तथा 'सिप्पिपुढं' ति शुक्तिसम्पुटस्यैकं दलं तत्संस्थानसंस्थितास्तस्य 'नक्ख' ति नखाः हस्ताङ्गलिसम्बन्धिनः, वाचनान्तरे तु इदमपरमधीयते- 'अडयालगसंटिओ उरो तस्स रोमविलो' ति अत्र अडया
For Pernal Use Only
मूलं [१८-१९]
"उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~ 45~
(कामदेवाध्ययनम्
॥ २१ ॥
org