SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१८-२१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८-२१] दीप अनुक्रम [२५-३०] ज्ञाताधर्म-18 |वा सन्मानयामः-उचितप्रतिपत्तिभिः कल्याण-कल्याणहेतुं मङ्गल-दुरितोपशमहेतु दैवत-दैवं चैत्यमिव चैत्यं पर्युपासयामः- उत्क्षिप्तकथानम् सेवामहे, एतत् णो-अस्माकं प्रेत्यभये-जन्मान्तरे हिताय पथ्यानवत् सुखाय-शर्मणे क्षमाय-संगतखाय निःश्रेयसाय मोक्षाय जाते श्रीआनुगामिकखाय-भवपरम्परासुखानुबन्धि सुखाय भविष्यतीतिकखा-इतिहेतोबहव उग्रा-आदिदेवावस्थापितारक्षवंशजाः उग्रपु वीरसम॥४५॥NI त्रा:-त एव कुमाराद्यवस्था एवं भोगा:-आदिदेवेनैवावस्थापितगुरुवंशजावा: राजन्या-भगवद्वयस्यवंशजाः क्षत्रियाः-12वसरण सामान्यराजकुलीनाः भटाः-शौर्यवन्तो योधाः--तेभ्यो विशिष्टतरा मल्लकिनो लेच्छकिनश्च राजविशेषाः, यथा श्रूयन्ते सू. २१ चेटकराजस्थाष्टादश गणराजानी नव मल्लकिनो नवलेच्छकिन इति, लेच्छइत्ति कचिद्वणिजी व्याख्याताः लिप्सव इति। संस्कारेणेति, राजेश्वरादयः प्राग्वद्, 'अप्पेगइय'त्ति अप्येके केचन 'वंदणवत्तियति चन्दनप्रत्ययं वन्दनहेतोः शिरसा कण्ठे च कृता-धृता माला यैस्ते शिरसाकण्ठेमालाकृताः कल्पितानि हारार्द्धहारत्रिसरकाणि प्रालम्बध-प्रलम्बमानः कटिसूत्रकं च येषां ते तथा, तथाऽन्यान्यपि सुकृतशोभान्याभरणानि येषां ते तथा, ततः कर्मधारयः, चन्दनाबलिप्तानि गात्राणि यत्र ततधाविधं शरीरं येषां ते तथा, पुरिसबग्गुरत्ति-पुरुषाणां वागुरेख वागुरा-परिकर च महया-महता उत्कृष्टिश्च-आनन्दमहाध्वनिः गम्भीरध्वनिः सिंहनादच बोलच-वर्णव्यक्तिवर्जितो ध्वनिरेव कलकलच-व्यक्तवचनः स एव एतल्लक्षणो यो रखस्तेन समुद्रवभूतमिव-जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थो नगरमिति गम्यते फुर्वाणाः 'एगदिसि'ति एकया दिशा ॥ ४५ ॥ पूर्वोत्तरलक्षणया एकाभिमुखा-एक भगवन्तं अभि मुखं येषां ते एकाभिमुखा निर्गच्छन्ति, 'इमं च णं'ति इतश्च 'राय-18 | मन्गं च ओलोएमाणे एवं च णं विहरह, तते णं से मेहे कुमारे ते बहवे उग्गे जाव एगदिसाभिमुहे निग्गच्छ ~93~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy