SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक | [१८-२१] दीप अनुक्रम [२५-३०] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्धः [१] अध्ययनं [१], मूलं [१८-२१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः माणे पासह पासिता इत्यादि स्फुटं, इन्द्रमहः - इन्द्रोत्सवः एवमन्यान्यपि पदानि, नवरं स्कन्दः - कार्त्तिकेयः रुद्रः प्रतीतः शिवो-महादेवः वैश्रमणो- यक्षराष्ट्र नागो-भवनपतिविशेषः यक्षो भूतश्च व्यन्तरविशेषौ चैत्यं सामान्येन प्रतिमा पर्वतः प्रतीत उद्यानयात्रा- उद्यानगमनं गिरियात्रा - गिरिगमनं 'गहियागमणपवित्तिए'त्ति परिगृहीतागमनप्रवृत्तिको गृहीतवार्त्त इत्यर्थः तणं से मे कंचुइज्जपुरिसस्स अंतिए एतमहं सोचा णिसम्म हहतुट्ठे कोडुंबियपुरिसे सहावेति २ एवं वदासी - खिप्पामेव भो देवाणुप्पिया! चाउरघंटं आसरहं जुत्तामेव उवहवेह, तहत्ति उवर्णेति, तते णं से मेहे हाते जाव सव्वालंकारविभूसिए चाउरघंट आसरहं दूरूढे समाणे सकोरंटमल्लदामेण छत्तेणं धरिजमाणं महया भडचडगरविंद परियाल संपरिवुडे रायगिहस्स नगरस्स मज्जनं मज्मेणं निग्गच्छति २ जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति २ त्ता समणस्स भगवओ महावीरस्स छसातिछतं पडागातिपडागं विज्जाहरचारणे जंभए य देवे ओवयमाणे उप्पयमाणे पासति पासित्ता चाउरघंटाओ आसरहाओ पचोरुहति २ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा सचित्ताणं दव्वाणं विसरणयाए अचित्ताणं दव्वाणं अविउसरणयाए एगसाडियउत्तरासंगकरणेणं चक्ष्फासे अंजलिपगणं मणसो एत्तीकरणेणं, जेणामेव समणे भ० महावीरे तेणामेव उवागच्छति २ समणं ३ तिक्खुतो आदाहिणं पदाहिणं करेति २ वंदति णमंसइ २ समणस्स ३ णञ्चासने नातिदूरे सुस्समाणे नर्मसमाणे अंजलियउडे अभिमुहे विणएणं पज्जुवासति, तए णं समणे ३ मेहकुमारस्स तीसे य महतिमहा Eratin Internation For Parts Only ~94~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy