SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१८-२१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८-२१] दीप अनुक्रम [२५-३०] महया उकिडिसीहणायबोलकलकलरवेणं समुदरवभूयंपिव करेमाणा रायगिहस्स नगरस्स मज्झमझेण ति अस्थायमर्थः-शाटिकादिषु यत्र महाजनशब्दादयः तत्र बहुजनोऽन्योऽन्यमेवमाख्यातीति वाक्यार्थः, 'महया जणसदेह व'त्ति महान् जनशब्द:| परस्परालापादिरूपः इकारोवाक्यालङ्कारार्थ वाशब्द: पदान्तरापेक्षया समुच्चयार्थः अथवा सद्देइ वत्ति इह संधिप्रयोगादितिशब्दो| | द्रष्टव्यः, स चोपप्रदर्शने, यत्र महान् जनशब्द इति वा, यत्र जनव्यूह इति वा तत्समुदाय इत्यर्थः, जनबोला-अव्यक्तवर्णो | धनिः कलकल:-स एवोपलभ्यमानवचनविभागः उम्मिा -संबाधः एवमुत्कलिका-लघुतरः समुदाय एवं समिपातः-अपरापरस्थानेभ्यो जनानामेकत्र मीलनं तत्र, बहुजनोऽन्योऽन्यस्याख्याति सामान्येन प्रज्ञापयति विशेषेण, एतदेवार्थद्वयं पदद्वयेनाहभाषते प्ररूपयति चेति, अथवा आख्याति सामान्यतः प्रज्ञापयति विशेषतो बोधयति वा भाषते व्यक्तपर्यायवचनतः प्ररूपयति उपपत्तितः 'इह आगए'ति राजगृहे 'इह संपत्ते'त्ति गुणशिलके 'इह समोसढे'ति साधूचितावग्रहे । एतदेवाह'इहेष रायगिहें इत्यादि 'अहापडिरूब'ति यथाप्रतिरूपमुचितं इत्यर्थः, ''मिति तसात् 'महाफलं'ति महत्कलं-अर्थों | भवतीति गम्यं, 'तहारूयाण'ति तत्प्रकारस्वभावानां महाफलजननस्वभावानामित्यर्थः, 'नामगोयस्स'ति नानो-K यादृच्छिकस्याभिधानकस्य गोत्रस-गुणनिष्पन्नस्य 'सवणयाए'चि श्रवणेन 'किमङ्ग पुण'ति किमङ्ग पुनरिति पूर्वो-11 कार्थस्य विशेषद्योतनार्थः अङ्गत्यामत्रणे अथवा परिपूर्ण एवायं शब्दो विशेषणार्थ इति, अभिगमनं-अभिमुखगम वन्दनं-18 स्तुतिः नमस्सन-प्रणमनं प्रतिप्रच्छनं-शरीरादिवार्ताप्रश्नः पर्युपासनं-सेवा एतद्भावस्तत्ता तया, तथा एकस्याप्यायस्य आयेप्रणे-18 तकखात् धार्मिकस्य-धर्मप्रतिबद्धतात् चन्दामोचि-स्तुमो नमस्यामः-प्रणमामः सत्कारयामः-आदरं कुर्मो बनायचेनं ~ 92 ~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy