________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१८-२१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१८-२१]
दीप अनुक्रम [२५-३०]
शाताधर्म-उत्सङ्गस्यापिकया कुलिकाभि:-चक्रजवाभिः चिलातीभि:-अनार्यदेशोत्पन्नाभि मनाभि:-इस्खशरीरामिः वटभाभि:-18|उत्क्षिप्तकथाङ्गम्. महत्कोष्ठामिः वर्षभि:-बर्बरदेशसंभवाभिः बकुसिकाभिर्योनकाभिः पल्हविकामिः ईसिनिकाभिः घोरुकिनिकाभिः लासिकामिः ज्ञाता०
लकुसिकाभिर्द्राविडीभिः सिंहलीभिः आरबीभिः पुलिन्द्रीभिः पकणीभिः बहलीभिः मुरुंडीभिः शबरीभिः पारसीमिः 'नाना- मेघवृत्तं ॥४१॥
देशीभिः' बहुविधाभिः अनार्यप्रायदेशोत्पन्नाभिरि त्यर्थः विदेशः-खकीयदेशापेक्षया राजगृहनगरदेशस्तस्य परिमण्डिकामिः, सू. २१ इङ्गितेन-नयनादिचेष्टाविशेषेण चिन्तितं च-अपरेण हृदि स्थापितं प्रार्थितं च-अभिलषितं विजानन्ति यास्ताः तथा ताभिः, खदेशे यन्नेपथ्यं परिधानादिरचना तद्वद्गृहीतो वेषो यकाभिस्तास्तथा ताभिः,निपुणानां मध्ये कुशलायास्तास्तथा ताभिः, अत एव । विनीताभिर्युक्त इति गम्यते,तथा चेटिकाचक्रवालेन अर्थात् खदेशसंभवेन वर्षधराणां वर्द्धितकरिंथनरुन्धनप्रयोगेण नपुंसकीकृताना-ISI मन्तःपुरमहलकानां 'कंचुइज्जत्ति कंचुकिनामन्तःपुरप्रयोजननिवेदकानां प्रतीहाराणां वा महत्तरकाणां च-अन्तःपुरकायेचिन्त-131 कानां वृन्देन परिक्षिप्तो यः स तथा,हस्ताद्धस्तं-हस्तान्तरं सहियमाणः अङ्कादर-उत्सङ्गादुत्सङ्गान्तरं, परिभोज्यमानः परिगीयमानः तथाविधवालोचितगीतविशेषैः उपलाल्यमानः क्रीडादिलालनया,पाठान्तरे तु 'उवणचित्रमाणे २उवगाइनमाणे २ उपलालि| जमाणे २ अवगृहिज्जमाणे' २ आलिङ्गामान इत्यर्थः, अवयासिज्जमाणे कथश्चिदालिममान एव, 'परिवंदिजमाणे
|॥४१॥ २स्तूयमान इत्यर्थः, 'परिचुंविजमाणे २ इति प्रचुम्ब्यमानः चक्रम्यमाणः, निर्वाते-नियाघाते 'गिरिकन्दरे चि गिरिनिकुळे |आलीन इव चम्पकपादपः सुखसुखेन वर्द्धते स्मेति, प्रचक्रमणक-भ्रमणं चूडापनयन-मुण्डनं, 'महया इड्डीसक्कारसमुदएणीति महत्या ऋझ्या एवं सत्कारेण पूजया समुदयेन च जनानामित्यर्थः, अर्धत' इति व्याख्यानतः 'करणतः' प्रयोगतः 'सेहावर त्ति
~85~