SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१८-२१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८-२१] दीप अनुक्रम [२५-३०] सेधयति निष्पादयति शिक्षयति-अभ्यास कारयति 'नवंगसुत्तपडिबोहिए'त्ति नवाङ्गानि द्वे द्वे श्रोत्रे नयने नासिके जिह्नका || खगेका मनबैकं सुप्तानीव सुप्तानि-बाल्यादव्यक्तचेतनानि प्रतियोधितानि-यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा, आह च व्यवहारभाष्ये-'सोसाई नव सुत्ता'इत्यादि, अष्टादश विधिप्रकाराः-प्रवृत्तिप्रकाराः अष्टादशभिर्वा विधिभि:| भेदैः प्रचार-प्रवृत्तिर्यस्याः सा तथा तखां, देशीभाषायां-देशभेदेन वर्णावलीरूपायो विशारदः-पण्डितो यः स तथा, IST गीतिरतिगंधर्वे-पीते नाटये च कुशला, हयेन युध्यत इति हययोधी, एवं रथयोधी बाहुयोधी बाहुभ्यां प्रमृद्गातीति बाहुप्रमही, IST | साहसिकवाहिकाले चरतीति विकालचारी । 'पासायवडिसएत्ति अवतंसका इवावतंसकाः शेखराः प्रासादाय तेऽवतंसकाच प्रासादावतंसका प्रधानप्रासादा इत्यर्थ: अन्भुग्गयमूसिय'त्ति अभ्युद्गतोच्छ्रितान् अत्युच्चानित्यर्थः, अत्र च द्वितीयाबहुवचनलोपो |दृश्यः, 'पहसिएविच'ति प्रहसितानिव श्वेतप्रभाप्रबलपटलतया हसन्त इवेत्यर्थः, तथा मणिकनकरलाना भक्तिभि:-विच्छितिमिश्चित्रा ये ते तथा वातोजूता याः विजयसूचिका वैजयन्त्यभिधानाः पताकाः छत्रातिच्छत्राणि च तैः कलिता येते तथा ततः कर्मधारयस्ततस्तान् , तुङ्गान् कथमिव ?-गगनतलमभिलयच्छिखरान् 'जालंतररयणपंजरुमिल्लियपति जालान्तेषुमत्तालम्बपर्यन्तेषु जालान्तरेषु वा-जालकमध्येषु रलानि येषां ते तथा ततो द्वितीयाबहुवचनलोपो दृश्यः पञ्जरोन्मीलितानि च-पृथकृत्तपञ्जराणि च प्रत्यग्रच्छायानित्यर्थः, अथवा जालान्तररत्नपञ्जरैः-तत्समदायविशेषैरुन्मीलितानीवोन्मीलितानि चोन्मी-1 IS पितलोचनानि चेत्यर्थः, मणिकनकस्तूपिकानिति प्रतीतं विकसितानि शतपत्राणि पुण्डरीकाणि च प्रतिरूपापेक्षया साक्षादा ॥ येषु ते तथा तान् , तिलकैः-पुण्दैः रत्नैः-कर्केतनादिभिः अर्द्धचन्द्रः-सोपानविशेषैः भित्तिषु वा-चन्दनादिमपैरालेख्यैः। ~86~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy