SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [१४-१७] + [१४- R +१५-R] दीप अनुक्रम [१९-२४] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययनं [१], मूलं [१४-१७] श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः SUMM Education Internation अपरिजाणिज्रमाणिओ तहेब संभंताओ समाणीओ धारणीए देवीए अंतियाओ पडिनिक्खमति २ जेणेव सेणिए राया तेणेव उवागच्छति २ करतलपरिग्गहियं जाब कट्टु जएणं विजएणं बद्धावेति बद्धावत्ता एवं व० एवं खलु सामी ! किंपि अन धारिणीदेवी ओलुग्गा ओलुग्गसरीरा जाव अहझाणोवगया झियायति, ★ तणं से सेणिए राया तासिं अंगपाडियारियाणं अंतिए एयमहं सोचा णिसम्म तहेव संभंते समाणे सिग्धं तुरियं चवलं बेइयं जेणेव धारिणीदेवी तेणेव उवागच्छइ उवागच्छद्दत्ता धारणीं देवीं ओलुग्गं ओलुग्गसरीरं जाव अझाणोवगयं झियायमाणिं पासइ पासिता एवं वदासी - किन्नं तुमे देवाणुप्पिए ! ओलुग्गा ओलुग्गसरीरा जाव अझाणोचगया झियायसि ?, तते णं सा धारणी देवी सेणिएणं रन्ना एवं त्ता समाणी नो आढाइ जाव तुसिणीया संचिइति, तते णं से सेणिए राया धारिणीं देवीं दोचंपि तप एवं वदासी - किन्नं तुमे देवाणुप्पिए ओलुग्गा जाव झियायसि ?, तते णं सा धारिणीदेवी सेणिएणं रन्नादोचंपि तचंपि एवं बुत्ता समाणी णो आढाति णो परिजाणाति तुसिणीया संचिट्ठइ, तते णं सेणिए राया धारणिं देवं सहसावियं करेह २ त्ता एवं वयासी- किष्णं तुमं देवाणुप्पिए ! अहमेयस्स अहस्स अणरिहे सवणयाए ? ताणं तुमं ममं अयमेयारूवं मणोमाणसियं दुक्खं रहस्सी करेसि, तते णं सा धारिणीदेवी सेणिएणं रन्ना सवहसाविया समाणी सेणियं रायं एवं वदासी एवं खलु सामी ! मम तस्स उरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुन्नाणं अयमेयारूचे अकालमेहेसु दोहले पाउन्भूए ★ यहाँ से दूसरा सूत्र आरम्भ होता है । For Penal Use On ~60~ ayor
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy