SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) मूलं [१३९-१४०] श्रुतस्कन्धः [१] अध्ययनं [१८], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥२४२॥ सुतामांसं । भुक्तं तथेह साधवो गुरूणामाज्ञयाऽऽहारं ॥ ४ ॥ भवलङ्घनशिवप्रापणहेतोर्भुञ्जन्ति न पुनर्गृज्या वर्णचलरूपहेतोच भावितात्मानो महासच्चाः ॥ ५ ॥] अष्टादश ज्ञातविवरण समाप्तम् ॥ १८ ॥ अथ एकोनविंशतितमाध्ययनविवरणम् ॥१९ ॥ अथैकोनविंशतितमं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः - पूर्वत्रासंवृताश्रवस्येतरस्य चानर्थेतरानुक्ताविह तु चिरं संवृताश्रवो भूलाऽपि यः पश्चादन्यथा स्यात्तस्य अल्पकालं संवृताश्रवस्य च तावुच्येते इत्येवंसम्बद्धमिदम्जति णं भंते! समणेनं भग० म० जाव संपत्तेणं अट्ठारसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते एगूणवीस - मस्स नाययणस्स के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! समणेणं भगवघा महावीरेणं तेणं कालेणं हे जंबु दीवेदी पुत्रविदेहे सीयाए महाणदीप उत्तरिल्ले कूले नीलवंतस्स दाहिणेणं उत्तरिल्लस्स सीतामुहवणसंडस्स पच्छिमेणं एगसेलगस्स वक्रखारपवयस्स पुरत्थिमेणं एत्थ णं पुक्खलाबई णामं विजय पक्षसे, तत्थ णं पुंडरिगिणी णामं रायहाणी पन्नत्ता णवजोयणविच्छिण्णा दुबालसजोयणायामा जाव पचक देवलोयभूषा पासातीया ४ । तीसे णं पुंडरिगिणीए णयरीए उत्तरपुरच्छिमे दिसिभाए णलिणिवणे अत्र अध्ययनं १८ परिसमाप्तम् अथ अध्ययनं - ९९ "पुण्डरीक" आरभ्यते For Parts Only ~ 487 ~ १९ पुण्डरीकज्ञाता. पद्मदीक्षामोक्षी सू. १४१ ॥२४२॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy