________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२०-१२४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
ज्ञाताधर्मकथाङ्गम्.
१६ अमरकङ्काज्ञा. पश्चपाण्डववरणं सू.
॥२११॥
१२०
तते णं तं दोवई रायवरकन्नं अंतेउरियाओ सवालंकारविभूसियं करेंति किं ते ? बरपायपत्तणेउरा जाव चेडियाचकवालमयहरगविंदपरिक्खित्ता अंतेउराओ पडिणिक्खमति २ जेणेव बाहिरिया उबट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवा०२ किड्डावियाए लेहियाए सद्धिं चाउग्घंटं आसरहं दुरूहति, तते णं से घट्ठज्जुणे कुमारे दोवतीए कण्णाए सारत्धं करेति, तते णं सा दोवती रायवरकपणा कंपिल्लपुरं नयरं मझमज्झेणं जेणेव सयंवरमंडवे तेणेव उवा०२ रहं ठवेति रहाओ पचोरुहति २ किड्डावियाए लेहियाए यसद्धिं सयंवर मंडपं अणुपविसति करयल तेसिं वासुदेवपामुक्खाणं पहणं रायवरसहस्साणं पणामं करेति, तते णं सा दोवती रायवर० एगं मह सिरिदामगंड किंते? पाडलमल्लियचंपय जाव सत्तच्छयाईहिं गंधद्धणि मुयंतं परमसुहफासं दरिसणिज्जं गिण्हति, तते णं सा किद्वाविया जाव सुरूवा जाव वामहत्येणं चिल्ललगदप्पणं गहेऊण सललियं दप्पणसंकंतर्विचं संदसिए य से दाहिणणं हस्धेणं दरिसिए पवररायसीहे फुडविसयविसुद्धरिभियगंभीरमहुरभणिया सा तेर्सि सधेर्सि पत्थिवाणं अम्मापिऊण वंससत्तसामत्थगोतविकतिकतिबहुविहआगममाहप्परूवजोवणगुणलावण्णकुलसीलजाणिया कित्तणं करेइ, पढमं ताव वहिपुंगवाणं दसदसारचीरपुरिसाणं तेलोकवलवगाणं सत्तुसयसहस्समाणावमहगाणं भवसिद्धिपवरपुंडरीयाणं चिल्ललगाणं बलवीरियरूवजोवणगुणलावन्नकित्तिया कित्तणं करेति, ततो पुणो उग्गसेणमाईणं जायवाणं, भणति य-सोहग्गरूवकलिए वरेहि वरपुरिस
॥२१॥
~425~