SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययनं [ १६ ], मूलं [१२०-१२४] श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Education Interation गंधहीणं । जो ते होइ हिययदइओ, तले णं सा दोवई रायवरकन्नगा बहुणं रायवरसहस्साणं मज्मणं समतिच्छमाणी २ पुडकयणियाणेणं चोइजमाणी २ जेणेव पंच पंडवा तेणेव उवा० २ ते पंचपंडवे तेणं दसवणेणं कुसुमदाणेणं आवेदियपरिवेढियं करेति २त्ता एवं वयासी एए णं मए पंच पंडवा वरिया, तते णं तेसिं वासुदेवपामोक्खाणं बहूणि रायसहस्साणि महया २सद्देणं उग्घोसेमाणा २ एवं वयंति-सुवरियं खलु भो ! दोवइए रायवरकन्नाए २त्तिकट्टु सयंवरमंडवाओ पडिमिं २. जेणेव सया २ आवासा तेणेव उवा०, तते णं धनुण्णे कुमारे पंच पंडवे दोवतिं रायवरकण्णं चाउ आसरहं दुरूहति २त्ता कंपिल्लपुरं मज्झमज्झेणं जाव सयं भवणं अणुपविसति, तते णं दुबए राया पंच पंडवे दोबई रायवरकण्णं पहयं दुरुहेति२ सेयापीएहिं कलसेहिं मज्जावेति २ अग्गिहोमं कारवेति पंच पंडवाणं दोवतीए य पाणिग्ग्रहणं करावे, तते णं से दुवए राया दोवतीए रायवरकण्णयाए इमं एयावं पीतिदाणं दलपती, तंजहा अट्ट हिरण्णकोडीओ जाव अट्ठ पेसणकारीओ दासचेडीओ, अण्णं च विपुलं धणकणग जाव दलपति तते णं से दुवए राया लाई वासुदेवपामोक्खाई विपुलेणं असण ४ त्यगंध जाव पडिविसजेति (सूत्रं १२० ) तते गं से पंडू राया तेसिं वासुदेवपामोक्खाणं बहू रा० करयल एवं व० एवं खलु देवा० । हत्थिणाउरे नयरे पंच पंडवाणं दोवतीए य देवीए कल्लाणकरे भविस्सति तं तुम्भे णं देवा० ! ममं अणुगिण्हमाणा अकालपरिहीणं समोसरह, तते णं For Parts Only ~426~ ra
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy