SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१४], --------- --- मूलं [९६-९९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म १४तेतलि कधानम्. प्रत सूत्रांक [९६-९९] ॥१८६॥ Sil पुत्रज्ञाता. पोट्टिलाप्र ज्यादेवत्वावास्यादि सू.९८ दीप अनुक्रम [१४८-१५१] दारियं गेण्हति २ उत्तरिजेणं पिहेति २ अंतेउरस्स अवदारणं अणुपविसति २ जेणेव पउमावती देवी तेणेव उवा०२ पउमावतीए देवीए पासे ठावेति २जाव पडिनिग्गते । तते णं तीसे पउमावतीए अंगपडियारियाओ पउमावई देवि विणिहायमावन्नियं च दारियं पयायं पासंति२ सा जेणेव कणगरहे राया तेणेव. २सा करयल० एवं व-एवं खलु सामी ! पउमावती देवी मइल्लियं दारियं पयाया, तते णं कणगरहे राया तीसे मइल्लियाए दारियाए नीहरणं करेति बहुणि लोइयाई मयकिचाई. कालेणं विगयसोए जाते, तते णं से तेतलिपुत्ते कल्ले कोडंबियपुरिसे सद्दावेति २ एवं व०-खिप्पामेव चारगसो. जाव ठितिपडियं जम्हा णं अम्हं एस दारए कणगरहस्स रज्जे जाए तं होउ णं दारए नामेणं कणगज्झए जाव भोगसमत्थे जाते (सूत्र९७)तते णं सा पोहिला अन्नया कयाई तेतलिपुत्तस्स अणिट्ठा ५ जाया यायि होत्था णेच्छह य तेयलिपुत्ते पोट्टिलाए नामगोत्तमवि सवणयाए, किं पुण दरिसणं वा परिभोगं वा?, तते णं तीसे पोहिलाए अन्नया कयाई पुत्वरत्त० इमेयारवे ५ जाव समुप्पज्जित्था एवं खलु अहं तेतलिस्स पुर्वि इट्टा ५ आसि इयाणि अणिट्ठा ५ जाया, नेच्छद य तेयलिपुत्ते मम नाम जाव परिभोगं वा ओहयमणसंकप्पा जाव झियायति, तए णं तेतलिपुत्ते पोहिलं ओहयमणसंकप्पं जाव झिपायमाणं पासति २ एवं व-माणं तुम दे! ओहयमणसं तुमणं मम महाणसंसि विपुलं असण ४ उवक्खडावेहि २ बहूर्ण समणमाहण जाव वणीमगाणं देयमाणी य दवावमाणीय विहराहि, तते णं सा पोहिला ॥१८६॥ SARERainintenarana तेतलिपुत्रस्य कथा, तेतलि-पत्नी पोट्टीलाया: दीक्षा, संयमजीवनं, देवत्व-प्राप्ति: ~375~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy