SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१४], --------- --- मूलं [९६-९९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९६-९९] दीप अनुक्रम [१४८-१५१] तेयलिपुत्तेणं एवं युत्ता समाणा हट्टतेयलिपुत्तस्स एयमह पडिसुणेति २ कल्लाकलं महाणसंसि विपुल असण ४ जाव दवावेमाणी विहरति (सूत्र९८) तेणं कालेणंर सुचयाओ नाम अज्जाओ ईरियासमिताओ जाव गुत्तभयारिणीओ बहुस्सुयाओ बहुपरिवाराओ पुवाणुपुर्षि जेणामेव तेयलिपुरे नयरे तेणेव उवा २ अहापडिरूवं उग्गह उग्गिहंति २संजमेण तवसा अप्पाण भावेमाणीओ विहरंति, तते णं तासिं सुबयाणं अजाणं एगे संघाडए पढमाए पोरसीए सज्झायं करेति जाव अडमाणीओ लेतलिस्स गिहं अणुपविडाओ, तते णं सा पोहिला ताओ अजाओ एजमाणीओ पासतिर हट्ट आसणाओ अब्भुढेति २ वंदति नमंसति २ विपुलं असण ४ पडिलाभेति २ एवं व०-एवं खलु अहं अजाओ! तेयलिपुत्तस्स पुषिं इट्टा ५ आसी याणि अणिठ्ठा ५ जाव दंसणं वा परिभोगं वा०, तंतुम्भेणं अज्जातो सिक्खियाओ बहुनायाओ बहुपढियाओ बहूणि गामागर जाव आहिंढह बहूर्ण राईसर जाव गिहातिं अणुपविसह तं अस्थि याई भे अमाओ! केह कहंचि चुन्नजोए वा मंतजोगे वा कम्मणजोए वा हियउड्डावणे वा काउड्डावणे वा आभिओगिए पा घसीकरणे वा कोउयकम्मे वा भूइ० मूले कंदे छल्ली वल्ली सिलिया वा गुलिया वा ओसहे वा भेसज्जे वा उबलहपुधे जेणाहं तेयलिपुत्तस्स पुणरवि इट्ठा ५ भवेज्जामि, तते णं ताओ अजाओ पोटिलाए एवं बुत्ताओसमाणीओ दोवि कन्ने ठाइंति २पोहिलं एवं वदासी-अम्हे णं देवा! समणीओ निग्गंधीओ जाव गुत्तर्षभचारिणीओ नो खलु कप्पह अम्हें एयप्पयारं कन्नेहिवि णिसामेत्तए, किमंग पुण उवदिसित्तए तेतलिपुत्रस्य कथा, तेतलि-पत्नी पोट्टीलाया: बोध:, श्रावक्त्वं, दीक्षा, संयमजीवनं, देवत्व-प्राप्ति: ~376~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy