SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१४], --------- --- मूलं [९६-९९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९६-९९] दीप अनुक्रम [१४८-१५१] वन्नं दारियं पयाया, तते णं सा पउमावती देवी अम्मधाई सद्दावेति २ एवं व०-गच्छह णं तुमे अम्मो! तेयलिगिहे तेयलिपु० रहस्सिययं चेव सहावेह, तते णं सा अम्मधाई तहत्ति पडिसुणेति २ अंतेउरस्स अवदारेणं निग्गच्छति २ जेणेव तेयलिस्स गिहे जेणेव तेयलिपुत्ते तेणेव उवा०२ करयल जाव एवं वदासी-एवं खलु देवा! पउमावती देवी सद्दावेति, तते णं तेयलिपुत्ते अम्मधातीए अंतिए एयम8 सोचा हह २ अम्मधातीए सद्धिं सातो गिहाओ णिग्गच्छति २ अंतेउरस्स अवहारेणं रहस्सियं चेय अणुपविसति २ जेणेव पउमावती तेणेव उवाग० करयल. एवं ब०-संदिसंतु णं देवाणुप्पिया! जं मए काय, तते णं पउमावती तेयलीपुत्तं एवं व०-एवं खलु कणगरहे राया जाव वियंगेति अहं च णं देवा ! दारगं पयाया तं तुम णं देवाणु तं दारगं गेण्हाहि जाव तव मम य भिक्खाभायणे भविस्सतित्तिकटु तेयलिपुत्तं दलपति, तते णं तेयलिपुत्ते पउमावतीए हत्थातो दारगं गेण्हति उत्तरिजेणं पिहेति २ अंतेउरस्स रहस्सियं अवदारेणं निग्गच्छति २ जेणेव सए गिहे जेणेच पोहिला भारिया तेणेव उवा० २पोटिलं एवं व०-एवं खलु देवाणु कणगरहे राया रज्जे य जाब विचंगेति अयं च णं दारए कणगरहस्स पुत्ते पउमावईए अत्तए तेणं तुम देवा०1 इमं दारगं कणगरहस्स रहस्सियं चेव अणुपुत्रेणं सारक्खाहि य संगोवेहि य संबड्डेहि य तते णं एस दारए उम्मुकवालभावे तव य मम य पठमावतीए य आहारे भविस्सतित्तिकट्ठ पोहिलाए पासे णिक्खिवति पोहिलाओ पासाओ तं विणिहायमावनियं तेतलिपुत्रस्य कथा ~374~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy