SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [९६-९९] दीप अनुक्रम [१४८ -१५१] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्धः [१] अध्ययनं [१४], मूलं [ ९६-९९ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥१८५॥ परिजणं विपुलेणं असणपाणखातिमसातिमेणं पुष्क जाब पडिविसज्येति, तते णं से तेतलिपुत्ते पोट्टि - ला भारियाए अरसे अविरते डरालाई जाव विहरति (सूत्रं ९६) तते णं से कणगरहे राया रज्जेय रहे थ बले य वाहणे य कोसे व कोट्ठागारे य अंतेउरे य मुच्छिते ४ जाते २ पुत्ते वियंगेति, अप्पेगइयाणं इत्थंगुलियाओ छिंदति अप्पेगइयाणं हत्थंगुहप छिंदति एवं पायंगुलियाओ पायंगु एवि कन्नसकुलीएव नासाडाई फालेति अंगमंगातिं वियंगेति, तते णं तीसे पउमावतीए देवीए अन्नया पुवरस्ताव अयमेयारूवे अन्भथिए समुपज्जित्था ४ एवं खलु कणगरहे राया रज्जे व जाव पुत्ते वियंगेति जाब अंगमंगाई वियंगेति, तं जति अहं दारयं पयायामि सेयं खलु ममं तं दारगं कणगरहस्स रहस्सियं चैव सारक्खमाणी संगोमाणी विहरत्तएत्तिकट्टु एवं संपेहेति २ तेयलिपुत्तं अमचं सहावेति २ एवं व० एवं खलु देवro ! कणगरहे राया रज्जे य जाव वियंगेति तं जति णं अहं देवाणु० 1 दारगं पयायामि तते णं तुमं कणगरहस्त रहस्सियं चैव अणुपुद्देणं सारक्खमाणे संगोवेमाणे संघढेहि, तते णं से दारए उम्मुकषालभावे जोवणगमणुपपत्ते तव य मम य भिक्खाभायणे भविस्सति, तते णं से तेयलिपुत्ते परमावतीए एयमहं पडिसुणेति २ पडिगए, तते णं परमावतीय देवीए पोहिलाय अमच्चीए सयमेव गन्भं गेहति सयमेव परिवहति, तते णं सा परमावती नवण्डं मासाणं जाव पियदंसणं सुरूवं दारगं पयाया, जं रणिं च णं परमावती दारयं पयाया तं स्यणि च णं पोहिलावि अमची नवण्णुं मासाणं विणिहायमा ucation namatond तेतलिपुत्रस्य कथा, राजकुमार कनकध्वजस्य जन्म For Parts Only ~373~ १४वेतलिपुत्रज्ञाता० कनकध्व ज जन्मा दि सू. ९७ ॥१८५॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy