________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१४], ---------- --- मूलं [९६-९९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [९६-९९]
ज
दीप अनुक्रम [१४८-१५१]
इति २ सत्तहपदाति अणुगच्छति २ आसणेणं उवणिमंतेति २ आसत्थे बीसत्थे सुहासणवरगए एवं व-संदिसंतु णं देवाणु! किमागमणपओयणं , तते णं ते अम्भितरद्वाणिज्जा पुरिसा कलायमूसिया एवं प-अम्हे णं देवाणु! तव घूयं भदाए अत्तयं पोहिलं दारियं तेयलिपुत्तस्स भारियत्ताए बरेमो, तं जति णं जाणसि देवाणु जुत्तं चा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिजउ णं पोहिला दारिया तेयलिपुत्तस्स, ता भण देवाणु०! किं दलामो सुकं , तते णं कलाए मूसियारदारए ते अभितरवाणिज्जे पुरिसे एवं बदासी-एस चेव णं दे०१ मम सुंके जन्नं तेतलिपुत्ते मम दारियानिमित्तेणं अणुग्गहं करेति, ते ठाणिज्जे पुरिसे विपुलेणं असण ४ पुष्फवत्थ जाव मल्लालंकारेणं सकारेह स०२ पडिविसजेड, तए णं कलायस्सवि मूसि० गिहाओ पडिनि०२ जेणेव तेयलिपुत्ते अ० तेणेव उवा०२ तेयलिपु० एयमटुं निवेयंति, तते णं कलादे मूसिपदारए अन्नया कयाई सोहणंसि तिहिनक्खत्तमुहत्तंसि पोहिलंदारियं पहायं सवालंकारभूसियं सीयं दुरूहहरसा मित्तणाह. संपरिबुडे सातो गिहातो पडिनिक्खमति २ सबिड्डीए तेयलीपुरं मझमजोणं जेणेच तेतलिस्स गिहे तेणेव उघा०२ पोहिलं दारियं तेतलिपुत्तस्स सयमेव भारियत्ताए दलपति, तते णं तेतलिपुत्ते पोहिलं दारियं भारियत्ताए उवणीयं पासति २ पोहिलाए सद्धिं पट्टयं दुरूहति २ सेतापीतएहिं कलसेहि अप्पाणं मज्जावेति २ अग्गिहोमं करेति २ पाणिग्गहणं करेति २ पोटिलाए भारियाए मित्तणाति जाव
SHARERIEatinnitutimonal
तेतलिपुत्रस्य कथा
~372~