SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१३], ----------------- मूलं [१३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अथ त्रयोदशज्ञातविवरणम् । प्रत सत्राक [९३] दीप अनुक्रम [१४५] अथ त्रयोदर्श व्याख्यायते, अस्य च पूर्वेण सहायं सम्बन्धः-अनन्तराध्ययने संसर्गविशेषाद् गुणोत्कर्ष उक्तः, इह तु संसविशेषाभावाद् गुणापकर्ष उच्यते, इत्येवं सम्बद्धमिदम् जति णं भंते । समणेणं बारसमस्स अयमढे पण्णते तेरसमस्स णं भंते ! नाय. के. अढे पन्नते?, एवं खलु जंबू! तेणं कालेणं २ रायगिहे गुणसिलए चेतिए, समोसरणं, परिसा निग्गया, तेणं कालेणं २ सोहम्मे कप्पे दहुरवडिंसए विमाणे सभाए सुहम्माए दडुरंसि सीहासणंसि दडुरे देवे चउहि सामाणियसाहस्सीहिं चउहि अग्गमहिसीहिं सपरिसाहिं एवं जहा सुरियाभो जाव दिवाति भोगभोगाई भुंजमाणो विहरइ, इमं च णं केवलकप्पं जंबुद्दीवं २ विपुलेणं ओहिणा आभोएमाणे २ जाव नविहि उवदंसित्ता पडिगते जहा सुरियाभे। भंतेति भगवं गोयमे समर्ण भगवं महावीरं वंदह नमसति २ एवं व-अहो भंते। ददुरे देवे महिड्डिए २ दहुरस्सणं भंते! देवस्स सा दिवा देविड्डी ३ कहिं गया०१, गो सरीरं गया सरीरं अणुपविट्ठा कूडागारदिढतो, दहुरेणं भंते ! देवेणं सा दिवा देचिट्ठी ३ किण्णा लद्धा जाव अभिसमक्षागया, एवं खलु गो! इहेव जंबुद्दीवे २ भारहे वासे रायगिहे गुणसिलए अथ अध्ययनं- १३ "दर्दुरक' आरभ्यते ~358~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy